SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यशोधर्मा विष्णुवर्धन का मन्दसौर शिलालेख 1. दशपुर-मंदसौर (म०प्र०) भाषा-संस्कृत लिपि-ब्राह्मी, मालव संवत् 589 (532 ई०) सिद्धम् (॥) स जयति जगतां पतिः पिनाकी स्मित-रव-गीतिषु यस्य दन्त-कान्तिः। द्युतिरिव तडितां निशि स्फुरन्ती तिरयति च स्फुटयत्यदश्च विश्वम्॥ 1 स्वयम्भूर्भूतानां स्थिति-लय-(समुत्पत्ति-विधिषु प्रयुक्तो येनाज्ञां वहति भुवनानां विधृतये। पितृत्वं चानीतो जगति गरिमाणं गमयता स शम्भु यांसि प्रतिदिशतु भद्राणि भव( ताम् )॥ 2 फण-मणि गुरुभारः [क्रा]-न्ति-दूरावनम्र स्थगयति रुचमिन्दोर्मण्डलं यस्य मूर्नाम् (।) स शिरसि विनिबध्ननन्ध्रिणीमस्थिमाला सृजतु भव-सृजो वः क्लेश-भङ्गं भुजङ्गः॥3 षष्ट्या सहस्रैः सगरात्मजानां खात ( : * ) ख-तुल्यां रुचमादधानः। अस्योदपानाधिपतेश्चिराय यशान्सि पायात्ययसां विधाता॥ 4 कार्पस 3, क्रमांक 35 142 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy