________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यशोधर्मा विष्णुवर्धन का मन्दसौर शिलालेख
1.
दशपुर-मंदसौर (म०प्र०) भाषा-संस्कृत लिपि-ब्राह्मी, मालव संवत् 589 (532 ई०) सिद्धम् (॥) स जयति जगतां पतिः पिनाकी स्मित-रव-गीतिषु यस्य दन्त-कान्तिः। द्युतिरिव तडितां निशि स्फुरन्ती तिरयति च स्फुटयत्यदश्च विश्वम्॥ 1 स्वयम्भूर्भूतानां स्थिति-लय-(समुत्पत्ति-विधिषु प्रयुक्तो येनाज्ञां वहति भुवनानां विधृतये। पितृत्वं चानीतो जगति गरिमाणं गमयता स शम्भु यांसि प्रतिदिशतु भद्राणि भव( ताम् )॥ 2 फण-मणि गुरुभारः [क्रा]-न्ति-दूरावनम्र स्थगयति रुचमिन्दोर्मण्डलं यस्य मूर्नाम् (।) स शिरसि विनिबध्ननन्ध्रिणीमस्थिमाला सृजतु भव-सृजो वः क्लेश-भङ्गं भुजङ्गः॥3 षष्ट्या सहस्रैः सगरात्मजानां खात ( : * ) ख-तुल्यां रुचमादधानः। अस्योदपानाधिपतेश्चिराय यशान्सि पायात्ययसां विधाता॥ 4 कार्पस 3, क्रमांक 35
142
For Private And Personal Use Only