________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यशोधर्मा विष्णुवर्धन का मन्दसौर शिलालेख
145
19.
कृत इव-कृतमेतद्येन राज्यं निराधि।
स धुरमयमिदानीं दोषकुम्भस्य सुनु18. गुरु वहति तदूढां धर्मतो धर्मदोषः 120
स्व-सुखमनभिवाञ्छन्दुर्गमे(5)ध्वन्यसङ्गां धुरमतिगुरुभारां यो( दधद् भर्तुरर्थे। वहति नृपति-वेशं केवलं लक्ष्म-मालं वलिनमिव विलम्बं कम्बलं बाहुलेयः॥ 21 उपहित-हित-रक्षामण्डनो जाति-रत्नैर्भुज इव पृथुलांसस्तस्य दक्षः कनीयान्। (1)
महदिदमुदपानं खान(त? )यामास बिभ्र20. च्छुति-हृदय-नितान्तानन्दि निर्दोष-नामा। 22
सुखाश्रेय-च्छायं परिणति-हित-स्वादु-फलदं गजेन्द्रेणारुग्णं द्रुममिव कृतान्तेन बलिना।
पितृव्यं प्रोद्दिश्य प्रियमभयदत्तं पृथुधिया 21. प्रथीयस्तेनेदं कुशलमिह कर्मोपरचितं(तम्) ॥ 23
पञ्चसु शतेषु शरदां यातेष्वेकोन्नवति-सहितेषु।
मालव-गण-स्थिति-वशात्काल-ज्ञानाय लिखितेषु।। 24॥ 22. यस्मिन्काले कल-मृदु-गिरां कोकिलानां प्रलापा
भिन्दन्तीव स्मर-शर-निभाः प्रोषितानां मनांसि। भृङ्गालीनां ध्वनिरनुवनं भार-मन्द्रश्च यस्मि नाधूत-ज्यं धनुरिव नदच्छ्यते पुष्पकेतोः॥ 25॥ प्रियतम-कुपितानां कम्पयन्बद्धरागं किसलयमिव मुग्धं मानसं मानिनीनाम्। उपनयति नभस्वान्मान-भङ्गाय यस्मिनन्कुसुम
समय-मासे तत्र निर्मापितो (5) यम्॥ 26॥ 24. यावत्तु रुदन्वान् किरणसमुदायं सङ्गकान्तं तरङ्गै
रालिङ्गन्निदुबिम्बं गुरुभिरिव भुजैःसंविधत्ते सुहृत्ताम्। बिभत्यसौधान्तलेखावलयपरिगतिं मुण्डमालामिवायं
सत्कूपस्तावदा25. स्ताममृतसमरसवच्छविष्यन्दिताम्बुः॥ 27
23.
For Private And Personal Use Only