________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
126
प्राचीन भारतीय अभिलेख
वेग-प्रनृत्त-लवली-नगणैकशाखे।।2। स्मरवशगतरुणजनवल्लभाङ्गनाविपुलकान्तपीनोरुस्तन-जघन-घनालिङ्गन-निर्भर्त्सत-तुहिन-हिमपाते।33 मालवानां गणस्थित्या याते शतचतुष्टये। त्रिनवत्यधिकेऽब्दानाम् ऋतौ सेव्यघनस्तने।84 सहस्यमास-शुक्लस्य-प्रशस्तेऽह्नि त्रयोदशे।
मंगलाचारविधिना प्रासादोऽयं निवेशितः।।5।। बहुना समतीतेन 20. कालेनान्यैश्च पार्थिवः (।)
व्यशीर्य्यतैकदेशोऽस्य भवनस्य ततोऽधुना।B6 स्वयशो( वृद्धये सर्वमत्युदा )रमुदारया। संस्कारितमिदं भूयः श्रेण्या भानुमतो गृहम्॥7॥ अत्युन्नतमवदातं नभः स्पृशत्वि( न्नि )व मनोहरैः शिखरैः। शशि
भान्वोरभ्युदयेष्वमलमयखायतनभतम्॥38॥ 21. (संवत्सर-शतेषु पंचसु विंशत्यधिकेषु नवसु-चाब्देषु।
यातेष्वभिरम्य तपस्यमास-शुक्लद्वितीयायाम्।B9॥ स्पष्टैरशोकतरु-केतक-सिन्दुवार-लोलातिमुक्तकलतामदयन्तिकानाम्। पुष्पोद्गमैरभिनवैरधिगम्य नूनमैक्यं विजमिभितशरे हरपूतदेहे।।40 मधुपान-मुदितमधुकरकुलोपगीतनगनैकपृथुशाखे। काले नवकुसुमोद्गमदन्तुरकान्त-प्रचुररोद्धे।।1।। शशिनेव नभो विमलं कौस्तुभ-मणिनेव शाङ्गिणो वक्षः। भवन-वरेण तथेदं पुरमखिलमलंकृतमुदारम्॥42॥
अमलिन-शशि23. लेखा-दंतुरं पिंगलानां परिवहति समूहं यावदीशो जटानाम्।
विकचकमलमालामंससक्तांच शार्की भवनमिदमुदारं शाश्वतन्तावदस्तु॥43॥ श्रेण्यादेशेन भक्त्या च कारितं भवनं रवेः। पूर्वा चेयं प्रयत्लेन
रचिता वत्सभट्टिना॥4॥ 24. स्वस्ति कर्तृ-लेखक-वाचक- श्रोतृभ्यः।। सिद्धिरस्तु।
22.
For Private And Personal Use Only