________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
125
कुमारगुप्त बन्धुवर्मा का मंदसौर शिलालेख 14. पार्थिवानां (नाम्)। रणेषु यः पार्थ-समानका बभूव गोप्ता
नृप-विश्ववा॥24 दीनानुकंपन-परः कृपणात-वर्ग-सन्ध(7)प्रदो(5)धिकदयालुरनाथ-नाथः। (क)ल्पद्रुमः प्रणयिनामभयंप्रदश्च भीतस्य यो जनपदस्य च बन्धुरासीत्।25
तस्यात्मजः स्थैर्य-नयोपपन्नो ब(न्धु)प्रियो 15. बन्धुरिव प्रजानां (नाम् )। बंध्वर्ति-हर्ता नृप-बन्धुवा ?
द्विड्दृप्त-पक्ष-क्षपणैका द)क्षः।26 कान्तो युवा रण-पटुर्खिनयान्वितश्च राजापि सन्नुपसृतो न मदैः स्मयाद्यैः। शृंगार-मूर्तिरभिभात्यनलंकृतो(s)पि रूपेण यः कुसुम-चाप इव द्वितीयः07 वैधव्य-तीव्र-व्यसन-क्षतानां स्मि( स्मृत्वा यमद्याप्यरि-सुन्दरीणां (णाम् )। भयाद्भवत्यायतलोचनानां घन-स्तनायासकरः प्रकम्पः। 28 तस्मिन्नेव क्षितिपति-त्रि(वृ) बंधुवर्मण्युदारे सम्यक्स्फीतं दशपुरमिदं पालयत्युन्नतांसे।(शिल्पावाप्तैर्धन-समुदयैः पट्टवा
(यैरु दारं श्रे( णीभूतै भवनमतुलं कारितं 17. दीप्तरश्मेः 29
विस्तीर्ण-तुंग-शिखरं शिखरि-प्रकाश-मभ्युद्गतेन्द्वमलरश्मि-कलाप-(गौ)रं(रम् )। यद्भाति पश्चिम-पुरस्य निविष्टकान्त-चूडामणि-प्रतिसमन्नयनाभिरामं रामा-सनाथ( र )चने दर-भास्करांशुवह्नि-प्रताप-सुभगे जल-लीन-मीने। चन्द्रांशु
हर्म्यतल18. चन्दनतालवृन्तहारोपभोगरहिते हिमदग्धपद्म।B1
रोद्धप्रियंगुतरुकुन्दलताविकोशपुष्पासव प्रमुदितालि- कुलाभिरामे। काले तुषारकणकर्कशशीतवात
16.
For Private And Personal Use Only