SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 प्राचीन भारतीय अभिलेख सौहृदाः (1) नृपतिभिस्सुतवत्प्रतिम()निताः प्रमुदिता न्यवसन्त सुखं पुरे 15 श्रवण-(सु)भग ()(T)नुर्वै( j) (गान्धर्वेऽन्ये?) दृढं परिनिष्ठताः सुचरित-शतासगाः केचिद्विचित्र-कथाविदः। विनय-निभृतास्सम्यग्धर्म-प्रसंग-परायणाः प्रियमपरुषं पत्थ्यं चान्ये क्षमा बहुत भाषितुं तुम्) 16 10. केचित्स्व-कर्मण्यधिकास्तथान्यैर्विज्ञायते ज्योतिषमात्मवद्भिः। (अद्यापि)चान्ये समर-प्रगल्भाः (कु)वन्त्यरीणामहितं प्रसा। (1) 17 प्राज्ञा मनोज्ञ-वधवः प्रथितोरुवंशा वंशानुरूप चरिताभरणास्तथान्ये। सत्यव्रताः प्रणयिनामुपकार-दक्षा विस्रम्भ11. (पूर्व)मपरे दृढ-सौहृदाश्च।।18 विजित-विषय-सङ्गैर्द्धर्म-शीलैस्तथान्यै( ) (दुभिरधि)क-स (त्त्वैल्र्लोकयात्रा)भरैश्च। स्व-कुल-तिलक-भूतैर्मुक्तरागैरुदारैरधिकमभि(वि)भाति श्रेणिरेवंप्रकारैः19 तारुण्य-कान्त्युपचितो( 5 )पि सुवर्ण-हार-तांबूल-पुष्प-विधिना सम12. (लंकृ )तो(5) पि। नारी-जनः श्रियमुपैति न तावदग्र्यां यावन्न पट्टमय-वस्त्र-(यु)गानि धत्ते:20 स्पर्श(वता वण्र्णा )न्तर-विभाग-चित्रेण नेत्र-सुभगेन (।) यैस्सकलमिदं क्षितितलमलंकृतं पट्टवस्त्रेण॥ 21 विद्याधरी-रुचिर-पल्लव-कर्णपूर-वातेरिता( स्थि )रतरं प्रविचिन्त्य 13. (लो)कं (कम् )।मानुष्यमर्थ-निचयांश्च तथा विशाला (स्ते )षां शुभा(म)ति( रभूद) चला ततस्तु (॥) 22 चतु( स्समुद्रान्त)-विलोल-मेखलां सुमेरु-कैलास-बृहत्पयोधराम्। वनान्त-वान्त-स्पुट-पुष्प-हासिनी कुमारगुप्ते प्रिथिवीं प्रशासति।23 समान-धीश्शुक्र-बृहस्पतिभ्यां ललामभूतो भुवि For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy