________________
Shri Mahavir Jain Aradhana Kendra
कुमारगुप्त बन्धुवर्मा का मंदसौर शिलालेख
5.
6.
7.
www. kobatirth.org
8.
Acharya Shri Kailassagarsuri Gyanmandir
मत्तेभ-गण्ड-तट-विच्युत-दान- बिन्दु - सिक्तोपलाचल- सहस्र
विभूषाणाया: ( 1 )
पुष्पावनम्र-तरु- षण्ड-वतंसकाया भूमेः परन्तिलक - भूतमिदं
क्रमेण ॥
तटोत्थ
123
- वृक्ष- च्युत
नैक - पुष्प - विचित्र - तीरान्त - जलानि भान्ति । प्रफुल्ल- पद्माभरणानि यत्र सरांसि कारण्डव - संकुलानि ॥ 7.
विलोल - वीची-चलितारविन्द - पतद्रजः पिंजरितैश्च हंसैः । स्व- केसरोदार - भरावभुग्नैः क्वचित्सरांस्यम्बुरुहैश्च भान्ति । ( । )8 स्व-पुष्प - भारावनतैर्नगेन्द्रैर्मद
प्रगल्भालि-कुल- स्वनैश्च । अजस्रगाभिश्च पुराङ्गनाभिर्व्वनानि यस्मिन्समलंकृतानि ।। 9
चलत्पाकातान्यबला-सनाथान्यत्यर्थशुक्लान्यधिकान्नतानि । तडिल्लता - चित्र - सिताम्भ्र - कूट- तुल्योपमानानि गृहाणि यत्र ॥ 10 कैलास - तुंग-शिखर- प्रतिमानि चान्यान्याभान्ति दीर्घ - बलभी नि सवेदिकानि । गान्धर्व्व-शब्द-मुखरानि (णि) - निविष्टचित्त-कर्माणि लोल - कदली-वन-शोभितानि ।।11
प्रासाद- मालाभिरलंकृतानि धरां विदाय्यैव सुमत्थितानि । विमान माला - सदृशानि यत्र गृहाणि पूर्णेन्दु-करामलानि ।।12 यद्भात्यथभिरम्य- सरिद्वयेन चपलोर्म्मिणा समुपगूढं (1) रहसि कुच - शालिनीभ्यां प्रीति-रतिभ्यां स्मराङ्गमिव ॥13 सत्य- (क्षमा) - दम-शम- व्रत - शौच-धैर्य
( स्वाद्ध्या ) य- वृत्त - विनय-स्थिति- बुद्ध्यपेतैः । विद्या- तपोनिधिभिरस्मयितैश्च विप्रै
यूर्यद्भ्राजते ग्रहगणैः खमिव प्रदीप्तैः ॥14
अथ समेत्य निरन्तर - सङ्गतैरहरहः प्रविजृम्भित
For Private And Personal Use Only