________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुमारगुप्त बन्धुवर्मा का मन्दसौर शिलालेखे
1.
भाषा-संस्कृत लिपि-ब्राह्मी, मालव संवत्-493 एवं 529, (472 ई०) (सिद्धम् ॥) (यो) वृत्य( त्त्यर्थे )मुपास्यते सुर-गण(स्सिद्धैश्च) सिद्ध्यर्थिभि-यानैकाग्र-परैविधेय-विषयैर्मोक्षार्थिभि
र्यागिभिः। भक्त्या तीव्र-तपौधनैश्च मुनिभिश्शाप-प्रसादक्षमै-हतुर्यो जगतः क्षयाभ्युदययोः पायात्स वो भास्करः॥(1)1 तत्त्व-ज्ञान-विदो( 5 )पि यस्य न विदुब्रह्मर्षयो(s)भ्युद्यता कृत्स्नं यश्च गभस्तिभिः प्रवृसृतैः पु( ष्ण गति लोकत्रयम्। ग(न्ध ) मर-सिद्ध-किन्नर-नरैस्संस्तूयते (s)भ्युत्थितो भक्तेभ्यश्च ददाति यो (5) भिलषितं तस्मै सवित्रे नमः। (1)2 यः (प्र) त्यहं प्रतिविभात्युदयाचलेन्द्रविस्तीर्ण- तुंग-शिखरस्खलितांशुजाल:(।) क्षीबाङ्गनाजन-कपोल-तलाभिताम्रः पायात्स वस्सु( कि )रणाभ( रणो) विवस्वान्। (।) 3. कुसुमभरानततरुवर-देवकुल-सभा-विहार-रमणियात्। लाटविषयान्नागावृत-शैलाज्जगति प्रथित-शिल्पाः। (1)4 ते देश-पार्थिवगुणापहृताः प्रकाशमद्धवादिजान्यविरलान्यसुखा न्यपास्य। जातादरा दशपुरं प्रथमं मनोभिरन्वागतास्ससुतबन्धु-जनास्समेत्य॥5 कार्पस 3, पृ० 79-88
3.
4.
1.
122
For Private And Personal Use Only