SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GIRAIL मुक्खत्तणस्स पाहुडो * * * * * ३७ विदूषकः-पिंगलअ, भत्तारस्स पिअसहं ममं मा अवमण्णसु । (पिंगलको लज्जते ।) प्रतिहारी-अज्ज, किं ति तुमं धणिधरजामाअरो विअ बम्हण बट्टकी विअ तुरुक्कपोसि अवीसकद्द विअ रोइगोमाऊ विअ सव्वलोअंडससि। लोकाना .. विदूषकः-कुक्कुरो बडबडइ, राआ आअण्णेदि । धात्रीकञ्चुकिनौ-जं बम्हणसिरोमणी आणवेदि।। आनन्दसुन्दरी-- (स्वगतम्) अहो बम्हणस्स अशाअरिअत्तणं। । राजा--(जनान्तिक) वास्स, अंतेउरं गदुअ रहस्सदाए मंदार___अकंचुइणं पच्चारेहि। विदूषकः-तह । (इति निष्क्रम्य तेन सह प्रविशति ।) मन्दारकः-(श्रममभिनीय स्खलननाटिकतेन) कहं पइट्ठाणं ठक्कामि । (निश्वस्य उपसृत्य) जेदु भट्टा। विदूषक:-(समन्तादवलोकयन् उच्चकैः भो वग्धो वग्यो । ( आनन्दसुन्दरी ससंभ्रमरणरणिकं राजानमालिंगति । धात्रीकुरंगको मन्दारकश्च भयं नाटयन्ति ।) प्रतिहारी--किं एवं उवट्ठिअं । ( मन्दारको दिशो निभालयन दण्ड-4 ___ मधो घट्टयति ।) विदूषक:- (कण्ठे यज्ञसूत्रं बध्नन्) कहिं णु खु धावामि । राजा-हुं मुक्ख, कहं पडिघडिअं भमो। विदूषकः-सच्चं पेक्खणिज्जं खु। मन्दारक:-णं मह विभंती जादा । For Private And Personal Use Only
SR No.020552
Book TitlePayaya Kusumavali
Original Sutra AuthorN/A
AuthorMadhav S Randive
PublisherPrakrit Bhasha Prachar Samiti
Publication Year1972
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy