________________
Shri Mahavir Jain Aradhana Kendra
*
तह हि,
www.kobatirth.org
३८
राजा - ( स्पर्शसुखं नाट्यन् )
Acharya Shri Kailassagarsuri Gyanmandir
*
ससिअरपज्झरंतचंदकंतो चणअहिमंविहिचंदणं वा ॥ सुरउलपगिदो सुहारसो किं पिअजणफंसवसा गं होइ एव्वं ॥
मन्दारकः कत्थ भाए सो वग्घो । विदूषकः - संगीदसालादुवारअलोवरिभाअम्मि |
पाययकुसुमावली
अंगेसुं पहुविअईलफुलमुद्दा डोलेसुं सरससरोअकोसलच्छी । मुत्तीए णववरिसापओदकिच्चं चित्ते मे उण परब्रम्हमोअसारो ॥
राजा -- अहह, मुक्खेण चित्तवग्धं पेक्खिअ तुम्हि कोलाहलो किओ विदूषक (स्वगतम् ) किं णु खु इमस्स ऊणत्तणं परं दु गल्लूरणादिअ णत्थि । ( प्रकाश सरोषम् ) भी दिग्घो सि जं मह पाहावेण आलिंगणं पत्तो वि एव्वं मंतेसि ।
राजा - ( सहर्षम् ) तुह पाहाओ ( इति विदूषकाय मणिवलयमपयति ।
विदूषक -- (करे धृत्वा ) भो अहअं वि अद्धमहीसव्वभोमो
राजा - तं कहं ।
विदूषकः-जं तुए सह मह वि एक्कं हत्थकडअं
For Private And Personal Use Only
( घणस्सामविरइआ आणंदसुंदरी - १ पा. १४-१६)
*3*