________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४ * * * * * पाययकुसुमावली धात्री-कुसली । सो इह आअदो । तस्स भट्टिदारिआ पडिच्छिदा आ वासवदत्ता-अच्चाहिदं । धात्री-किं एत्थ अच्चाहिदं। वासवदत्ता-ण हु किं चि । तह णाम संतप्पिअ उदासीणो होदि त्ति। धात्री-अय्ये, आअमप्पहाणामि सुलहपय्यवत्थाणाणि महापुरुसहिअ
आणि होति । वासवदत्ता-अय्ये, स एव्व तेण वरिदा । धात्री-णहि णहि । अण्णप्पओअणेण इह आअदस्स अभिजविण्णा
णवरोरूवं पेक्खिअ स एव महाराएण दिण्णा । वासवदत्ता-(आत्मगतम्) एव्वं । अणवरद्धो दाणिं एत्थ अय्यउत्तो। अपराचेटी-(प्रविश्य) तुवरदु तुदरदु दाव अय्या । अज्ज एव्व किल
सोभणं णक्खत्तं । अज्ज एव्व कोदुअमंगलं कादव्वं ति
अम्हाणं भट्टिणी भणादि । वासवदत्ता-( आत्मगतम् ) जह जह तुवरदि, तह तह अंधीकरेदि
मे हिअ। धात्री--एदु, एदु भट्टिदारिआ।
( निष्क्रान्ताः सव । )
(भासकृतम् स्वप्नवासवदत्तम्-द्वितीयोऽङ्कः)
For Private And Personal Use Only