SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ * * * * * पाययकुसुमावली धात्री-कुसली । सो इह आअदो । तस्स भट्टिदारिआ पडिच्छिदा आ वासवदत्ता-अच्चाहिदं । धात्री-किं एत्थ अच्चाहिदं। वासवदत्ता-ण हु किं चि । तह णाम संतप्पिअ उदासीणो होदि त्ति। धात्री-अय्ये, आअमप्पहाणामि सुलहपय्यवत्थाणाणि महापुरुसहिअ आणि होति । वासवदत्ता-अय्ये, स एव्व तेण वरिदा । धात्री-णहि णहि । अण्णप्पओअणेण इह आअदस्स अभिजविण्णा णवरोरूवं पेक्खिअ स एव महाराएण दिण्णा । वासवदत्ता-(आत्मगतम्) एव्वं । अणवरद्धो दाणिं एत्थ अय्यउत्तो। अपराचेटी-(प्रविश्य) तुवरदु तुदरदु दाव अय्या । अज्ज एव्व किल सोभणं णक्खत्तं । अज्ज एव्व कोदुअमंगलं कादव्वं ति अम्हाणं भट्टिणी भणादि । वासवदत्ता-( आत्मगतम् ) जह जह तुवरदि, तह तह अंधीकरेदि मे हिअ। धात्री--एदु, एदु भट्टिदारिआ। ( निष्क्रान्ताः सव । ) (भासकृतम् स्वप्नवासवदत्तम्-द्वितीयोऽङ्कः) For Private And Personal Use Only
SR No.020552
Book TitlePayaya Kusumavali
Original Sutra AuthorN/A
AuthorMadhav S Randive
PublisherPrakrit Bhasha Prachar Samiti
Publication Year1972
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy