________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदुमावदी उदअणस्स दिण्णा *
३३
वासवदत्ता - (आत्मगतम्) अय्यउत्तं भत्तारं अभिलसदि । ( प्रकाशम्) केण कारणेण ।
चेटी - साक्कोस त्ति |
वासवदत्ता - ( आत्मगतम् ) जाणामि, जाणामि । अअं वि जणो एव्वं उम्मादिदो ।
चेटी- भट्टिदारिए, जदि सो राआ विरूवो भवे-
वासवदत्ता - हि हि । दंसणीओ एव्व ।
पद्मावती - अय्ये, कहं तुवं जाणासि ।
`वासवदत्ता-(आत्मगतम्) अय्यउत्तपक्खवादेण अदिक्कतो समुदाआरो। किं दाणि करिस्सं । होदु दिट्ठ । (प्रकाशम्) हला, एव्वं उज्जइणीओ जणो मंतेदि ।
पद्मावती - जुज्जइ । ण खु एसो उज्जइणीदुल्लहो । सव्वजणमणोभिरामं ख सोभग्गं णामं ।
( ततः प्रविशति धात्री । ) धात्री - जेदु भट्टिदारिआ । भट्टिदारिए, दिष्णा सि ।
वासवदत्ता अय्ये, कस्स
धात्री - वच्छराअस्स उदअणस्स ।
वासवदत्ता - अह कुसली सो राआ ।
For Private And Personal Use Only