SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदुमावदी उदअणस्स दिण्णा * ३३ वासवदत्ता - (आत्मगतम्) अय्यउत्तं भत्तारं अभिलसदि । ( प्रकाशम्) केण कारणेण । चेटी - साक्कोस त्ति | वासवदत्ता - ( आत्मगतम् ) जाणामि, जाणामि । अअं वि जणो एव्वं उम्मादिदो । चेटी- भट्टिदारिए, जदि सो राआ विरूवो भवे- वासवदत्ता - हि हि । दंसणीओ एव्व । पद्मावती - अय्ये, कहं तुवं जाणासि । `वासवदत्ता-(आत्मगतम्) अय्यउत्तपक्खवादेण अदिक्कतो समुदाआरो। किं दाणि करिस्सं । होदु दिट्ठ । (प्रकाशम्) हला, एव्वं उज्जइणीओ जणो मंतेदि । पद्मावती - जुज्जइ । ण खु एसो उज्जइणीदुल्लहो । सव्वजणमणोभिरामं ख सोभग्गं णामं । ( ततः प्रविशति धात्री । ) धात्री - जेदु भट्टिदारिआ । भट्टिदारिए, दिष्णा सि । वासवदत्ता अय्ये, कस्स धात्री - वच्छराअस्स उदअणस्स । वासवदत्ता - अह कुसली सो राआ । For Private And Personal Use Only
SR No.020552
Book TitlePayaya Kusumavali
Original Sutra AuthorN/A
AuthorMadhav S Randive
PublisherPrakrit Bhasha Prachar Samiti
Publication Year1972
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy