________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
*
*
*
*
* पाययकसुमावली
वासवदत्ता-हला, एसो दे कंदुओ ।
असने यावेळी पद्मावती-अय्ये, भोदु दाणि एत्तअं। वासवदत्ता-हला, अदिचिरं कंदुएण, कीलिअं अहिअसंजादराआ
परफेरआ विअ दे हत्था संवुत्ता। घेटी-कोलदु, कीलदु दाव भट्टिदारिआ। णिव्वत्तीअदू दाव अअं
कण्णाभावरमणीओ कालो। पद्मावती- अय्ये, किं दाणी मं ओहसि, विणिज्झाअसि । वासववत्ता-हि णहि । हला, अधिकं अज्ज सोहसि । अभिदो
विअ दे अज्ज वरमुहं पेक्खामि पाहत. प्रमावती-अवेहि । मा दाणि मं ओहस । वासवदत्ता-एसम्हि तुण्हिआ भविस्समहासेणवहू । पद्मावती-को एसो महासेणो णाम । वासवदत्ता-अस्थि उज्जइणीए राआ पज्जोओ णाम । तस्स बला.
परिमाण णिव्वुत्तं णामहेअं महासेणो त्ति । चेली-भट्टिदारिआ तेण रण्णा सह सबंध णेच्छदि। वासवदत्ता -अह केण खु दाणिं अभिलसदि । चेटी-अत्थि वच्छराओ उदअणो णाम । तस्स गुणाणि भट्टिदारिआ
अभिल सदि।
For Private And Personal Use Only