________________
Shri Mahavir Jain Aradhana Kendra
*
"
www.kobatirth.org
*
कुलवहु
२१
| रेयणीए चरमजामे उबट्टिऊण तंदुलाइखंडणपीसणसोहण रंधणपरिवेसणाईणि अन्नाणि य अणेगाणि कायव्वाणि जहन्नमज्झिमुत्तमाणि करेंतीए कुसुमाभरणवत्थतंबोलविलेवणविसिद्वाहाराइरहियाए कमेण पत्तो रयगीए पढमजामो । भुत्तं सीयललुक्खमणुचियं भोयणं । अच्चंत खिन्ना पसुत्ता एसा । एवमणुदिणं करेंतीए पणट्टरूवलायतंबोलविले वणवम् महाए वोलिणों कोइ कालो ।
'अवसरो' त्ति काऊण भणिया दासचेडीए- किं आणेमि पुरिसं ।
तीए भणियं 'हले, मुद्धिया तुमं जा पुरिसं झायसि, मज्झ पुण भोयणे वि संदेहो ।
Acharya Shri Kailassagarsuri Gyanmandir
*
*
कालंतरेण आगओ भत्तारो । कयं वद्धावणयं । तुट्ठा बहू सह गुरुणं ति ।
एसो उवणओ-जहा तीए कायव्वासत्ताए अप्पा रक्खिओ । एवं साहुणा वि किरिया नाणाणुद्वाणेणं ति ।
सुयदेविपसाएणं सुयाणुसारेण साहियं चरियं । वहुयाए निसुणतो अप्पाणं रक्खए पुरिसो ||
(श्रीजयसिंहसूरिविरचितं धर्मोपदेशमालाविवरणं (पा. १८१-८२ )
For Private And Personal Use Only