________________
Shri Mahavir Jain Aradhana Kendra
२० *
पाययकुसुमावली
अन्नया_सयललोगउम्माह्यजणणे कुसुमरयरेणुगभिणे वियंभियदाहिणाणिले ससुच्छलियकलयले मणहचच्चरिसद्दाणंदियतरुणयणे पयट्टे महुसमए सहियायणपरिवुडा गया बाहिरुज्जाणं बहू । दिद्वाणि सिणेहसारं चक्कवायमिहुणयाणि दीहियाए रमताणि, अन्नत्थ य सारसमिहुणाणि । पुलइओ हंसओ हंसियमणितो । तओ कामकोवणयाए वसंतस्स, रम्मयाए काणणस्स, रागुक्कडयाए परियणस्स, अगभववभत्थयाए गामधम्माणं विगारबहुलयाए जोव्वणस्स चंचलयाए इंदियाणं, महावाही दिन पडियमहादुक्खो विभिओ सव्वंगिओ विसमसरो । चितियं च णाए - वोलिणो तेण निच्चएण दिन्नो अवही, न संपत्तो, ता पवेसेमि जुवाणयं किंचि ।' भणिया एएण वइयरेण रहस्समंजूसियाभिहाणा चेडी । तीए भणियं
,
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
*
}
★ एत्तियकाल परिरक्खिऊणमा सीलखंडण कुणसु । को गोपयम्मि बुडुइ जर्लाहि तरिऊण बालो वि
वहुए भणियं - 'हले, संपयं न सक्कुणोमि अणंगबाणघायं, ता किमेत्थ बहुणा । पवेसेसु किंपि ।'
तीए भणियं - 'जइ एवं ता मा झुरसु सनीहियं । '
तओ साहिओ एस वृत्तंती सासूए वि तीए सह कवडकलहं काऊण भणिया सासू घरपालणस्स जोग्गा, ता परिवज्जसु सव्वं तुमं ।'
करेमि भे
तीए वि भतुणो । तेण
बहू - ' वच्छे न एसा तव
' एवं ' ति पडिवन्ने निरूविया सव्वेसु गेहकायव्वेसु । तओ
For Private And Personal Use Only