SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २० * पाययकुसुमावली अन्नया_सयललोगउम्माह्यजणणे कुसुमरयरेणुगभिणे वियंभियदाहिणाणिले ससुच्छलियकलयले मणहचच्चरिसद्दाणंदियतरुणयणे पयट्टे महुसमए सहियायणपरिवुडा गया बाहिरुज्जाणं बहू । दिद्वाणि सिणेहसारं चक्कवायमिहुणयाणि दीहियाए रमताणि, अन्नत्थ य सारसमिहुणाणि । पुलइओ हंसओ हंसियमणितो । तओ कामकोवणयाए वसंतस्स, रम्मयाए काणणस्स, रागुक्कडयाए परियणस्स, अगभववभत्थयाए गामधम्माणं विगारबहुलयाए जोव्वणस्स चंचलयाए इंदियाणं, महावाही दिन पडियमहादुक्खो विभिओ सव्वंगिओ विसमसरो । चितियं च णाए - वोलिणो तेण निच्चएण दिन्नो अवही, न संपत्तो, ता पवेसेमि जुवाणयं किंचि ।' भणिया एएण वइयरेण रहस्समंजूसियाभिहाणा चेडी । तीए भणियं , www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * } ★ एत्तियकाल परिरक्खिऊणमा सीलखंडण कुणसु । को गोपयम्मि बुडुइ जर्लाहि तरिऊण बालो वि वहुए भणियं - 'हले, संपयं न सक्कुणोमि अणंगबाणघायं, ता किमेत्थ बहुणा । पवेसेसु किंपि ।' तीए भणियं - 'जइ एवं ता मा झुरसु सनीहियं । ' तओ साहिओ एस वृत्तंती सासूए वि तीए सह कवडकलहं काऊण भणिया सासू घरपालणस्स जोग्गा, ता परिवज्जसु सव्वं तुमं ।' करेमि भे तीए वि भतुणो । तेण बहू - ' वच्छे न एसा तव ' एवं ' ति पडिवन्ने निरूविया सव्वेसु गेहकायव्वेसु । तओ For Private And Personal Use Only
SR No.020552
Book TitlePayaya Kusumavali
Original Sutra AuthorN/A
AuthorMadhav S Randive
PublisherPrakrit Bhasha Prachar Samiti
Publication Year1972
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy