________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
*
*
*
*
* पाययकूसमावली
य ताओ तत्थ । तीसे य दारगो बालो सा तं अभिक्खं साहुणीसमीवे निक्खिवइ । तओ तेसिं खणं जाणिऊण अज्जा पडिबोहनिमित्तं दारगं परियंदेइ
'बॉलय, भायो सि मे देवरो सि मे पुत्तो सि मे । सवत्तिपुत्तो भतिज्जाओ सि पित्तिज्जो सि ॥ १॥ जस्स आसि पुत्तो सो वि मे भाया । भत्ता पिया पियामहो ससुरो पुत्तो वि ।। जीसे गब्भजो सि सा वि मे माया ।
सासू सवित्ती भाउज्जाया पियामही वहू ।। ३ ।। संच तहाविहं परियंदणयं सोऊण कुबेरदत्तो वंदिऊणं पुच्छइ "अज्जे, कह इमं च कस्स विरुद्धमसंबद्धकित्तणं । उदाहु दारगविणोयणत्थं अअज्जमाणं भणियं ।' एवं पुच्छिए अज्जा भणइ'सावग, सच्चं एयं में तओ य णाए ओहिणा दिदै तेसि दोण्ह वि जणाणं सपच्चयं कहियं । मुद्दा य इंसिया।
कबरदत्तो य तं सौऊण जातिव्वसंवेगो 'अहो! अन्नाणेण अपदं कारिओ' त्ति विभवं दारगस्स दाऊणं अज्जाए कयनमोकारो 'तुम्हेहिं मे कओ पडिबोहो, करिस्सं अत्तणो पत्थं' ति तुरियं निग्गओ । साहुसमीवे गहियलिंगाज्यारो अपरिवडियवेरग्गो तवो-- वहाणेहिं विगिट्ठहिं खवियदेहो गओ देवलोयं। कुबेरसेणा वि गहियगिहिवास जोगनियमा साणुक्कोसा ठिया। अज्जा वि पवत्तिणीसमीवं गया। ( सिरिसंघदासगणि वायगविरझ्यावसुदेवहिंडी पा.-१-१०-१२ )
16
aKAHANI
For Private And Personal Use Only