________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कमलाई कद्दमे संभवंति * *
*
*
*
१७
गहेऊण कुबेरदत्ताए हत्थे दिन्ना । तीसे पेच्छमाणीए सरिसघडणनामओ चिंता जाया 'केण कारणेण मन्ने नाममुद्दाकारसमया इमासि मुद्दाणं । न य मे कुबेरदत्ते भत्तारचित्तं, न य अम्हं कोई पुत्वज्जो एयनामो सुणिज्जइ । तं भवियव्वं एत्थ रहस्सेणं' ति चितेऊण वरस्स हत्थे दो वि मुद्दाउ ठावियाओ।
___ तस्स वि पस्समाणस्स तहेव चिंता समुप्पन्ना ! सो बहूए मुई अप्पेऊण माउसमीवं गओ । सा य णेण सवहसाविया पुच्छियातपए जहासुयं कहियं । तेण भणिया-'अम्मो, अजुत्तं तुब्भेहिं कयं' ति । सा भणद-मोहिया मो, तं होउ पुत्त ! वहू हत्थग्गहणमेत्तदूसिया । न एत्थ पावगं ।। अहं विसज्जेहामि दारिगं सगिह। तव पुण दिसाजत्ताओ पडिनियत्तस्स विसिट संबंधं करिस्सं ।' एवं वोत्तूण कुबेरदत्ता सगिहं पेसिया ।
मेलीइ वि जणणी तहेव पुच्छिया,तोए जहावत्तं कहियं । सा तेण निव्वेएण समाणी पब्वाइया । पवत्तिणीए सह विहरइ । मुद्दा य णाए सारक्खिया पवत्तिणिवयणेण ।
विसुज्झमाणचरित्ताए ओहिनाणं समुप्पन्नं । आभोइओ य णाए कुबेरदत्तो कुबेरसेणाए गिहे वत्तमाणो। 'अहो ! अन्नाणदोस' त्ति चितेऊण तेसि संबोहनिमित्तं अज्जाहिं समं विहरमाणी महेर गया। कुबेरसेणाए गिहे वसहि मग्गिऊण ठिया। तीए बंदिऊण भणिया 'भगवईयो, अहं केवलं जाईए गणिया, न उण समायारेण ।जओ सपयं सुकुलवहु व्व एक्कपुरिसगामिणी हं । असंकिया मह वसही। ता अच्छह मम अणुग्गहं काऊणं ति । ठियाओ
For Private And Personal Use Only