SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवागदारुणो मायाचारो * * * * १३ पत्तं सम्मत्तं, भाविओ जिणदेसिओ धम्मो। विरत्तं च तीए भवचारयाओ चित्तं । __ तओ सो रुदृदेवो कम्मदोसेण पओसं काउमारद्धो। भणियं च तेण-परिच्चय एवं विसयसुहविग्यकारिणं धम्मं ।' तओ सोमाए भणियं-'अलं विसयसुहेहिं, अइचंचला जीवलोयठिई, दारुणो य विवागो विसयपमायस्स ।' तेण भणियं-वियारिया तुमं, मा दिट्ठ परिच्चइय अदिट्ठ रई करेहि ।' तीए भणियं-किमेत्थ दिट्ठ नाम । पसुगणसाहारणा इमे विसया । पच्चक्खोवलब्भमाणसुहफलो कहं अदिट्ठो धम्मा त्ति । तओ सो एवमहिलप्पमाणो अहिययरं पओसमावन्नो । परिचत्तो य तेण तीए सह संभोगो । वरिया य नाग - देवाभिहाणस्स सत्थवाहस्स धूया नागसिरी नाम कन्नगा । न संपाइया तायबहुमाणेणं नागदेवसत्थवाहेण । रुद्ददेवेण चितियं'न एयाए जीवमाणीए अहं भारियं लहामि, ता वावाएमि एयं ।' तओ मायाचरिएणं रुद्ददेवेणं कहिंचि घडगयमासीविसं काऊण संठविओ एगदेसे घडओ। अइक्कंते पओससमए संपत्ते य कामिणि जणसमागमकाले भणिया सा तेण-' उवणेहि मे इमाओ नवघडाओ कुसुममालं' ति । तओ सा तस्स मायाचरियमणवबुज्झमाणा गया घडसमीवं । अवणीयं तस्स दुवारघट्टणं धरणिमाऊलिंगं । तओ हत्थं छोढूण गहिओ भुयंगा । डक्का सा तेण । तओ तं ससंभमं' उज्झाऊण सज्झसभयवेविरंगी समल्लीणा तस्स समीवं । 'डक्क भुयंगमेणं' ति सिट्ठ रुद्ददेवस्स । नियडीपहाणओ य आउलीहओ रुद्ददेवो। पारद्धो तेण निरत्थओ चेव क लाहला । For Private And Personal Use Only
SR No.020552
Book TitlePayaya Kusumavali
Original Sutra AuthorN/A
AuthorMadhav S Randive
PublisherPrakrit Bhasha Prachar Samiti
Publication Year1972
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy