________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवागदारुणो मायाचारो
*
*
*
* १३
पत्तं सम्मत्तं, भाविओ जिणदेसिओ धम्मो। विरत्तं च तीए भवचारयाओ चित्तं ।
__ तओ सो रुदृदेवो कम्मदोसेण पओसं काउमारद्धो। भणियं च तेण-परिच्चय एवं विसयसुहविग्यकारिणं धम्मं ।' तओ सोमाए भणियं-'अलं विसयसुहेहिं, अइचंचला जीवलोयठिई, दारुणो य विवागो विसयपमायस्स ।' तेण भणियं-वियारिया तुमं, मा दिट्ठ परिच्चइय अदिट्ठ रई करेहि ।' तीए भणियं-किमेत्थ दिट्ठ नाम । पसुगणसाहारणा इमे विसया । पच्चक्खोवलब्भमाणसुहफलो कहं अदिट्ठो धम्मा त्ति । तओ सो एवमहिलप्पमाणो अहिययरं पओसमावन्नो । परिचत्तो य तेण तीए सह संभोगो । वरिया य नाग - देवाभिहाणस्स सत्थवाहस्स धूया नागसिरी नाम कन्नगा । न संपाइया तायबहुमाणेणं नागदेवसत्थवाहेण । रुद्ददेवेण चितियं'न एयाए जीवमाणीए अहं भारियं लहामि, ता वावाएमि एयं ।'
तओ मायाचरिएणं रुद्ददेवेणं कहिंचि घडगयमासीविसं काऊण संठविओ एगदेसे घडओ। अइक्कंते पओससमए संपत्ते य कामिणि जणसमागमकाले भणिया सा तेण-' उवणेहि मे इमाओ नवघडाओ कुसुममालं' ति । तओ सा तस्स मायाचरियमणवबुज्झमाणा गया घडसमीवं । अवणीयं तस्स दुवारघट्टणं धरणिमाऊलिंगं । तओ हत्थं छोढूण गहिओ भुयंगा । डक्का सा तेण । तओ तं ससंभमं' उज्झाऊण सज्झसभयवेविरंगी समल्लीणा तस्स समीवं । 'डक्क भुयंगमेणं' ति सिट्ठ रुद्ददेवस्स । नियडीपहाणओ य आउलीहओ रुद्ददेवो। पारद्धो तेण निरत्थओ चेव क लाहला ।
For Private And Personal Use Only