SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,या का. पराशरमाधवः। ब्रह्म"-दत्यपक्रम्य, "तस्मादाएतस्मादात्मनाकाशः सम्भूतः"इत्यादिकं तैत्तिरीयक-वाक्यम्। 'मदेव साम्येदमग्रामीत्”-इत्युपक्रम्य, “तदेक्षत; बहु स्यां प्रजायेयेति, तत्तेजोऽसृजत"-दति छन्दोग-वाक्यम्। "यथा सुदीप्तात् पावकादिम्फुलिङ्गाः सहस्रशः प्रभवन्ते मरूपाः । तथाऽक्षरादिविधा: सोम्य ! भावा* प्रजायन्ते तत्र चैवापि यन्ति" ॥ इत्यथर्वी वाक्यम् । “तवेदं । तहव्याकृतमासीत् तन्नाम-रूपाभ्यामेव व्याक्रियत"-वाजसनेय-वाक्यम्। ननु, नैतेषु वाक्येषु सृष्टियवस्थापयितुं शक्यते, विप्रतिपत्तेर्बलत्वात् । अच, ब्रह्म-मद्-अक्षराऽव्याकृत-शब्दैवाच्यानि वस्तुनि कारणतया श्रूयन्ते । न च, एकस्य जगतोविलक्षणानि बहन्यपादानानि युकानि। नैष दोषः । श्रात्मादिभन्दैरेकस्यैव वस्तुनोऽभिधीयमानत्वात् । श्रात्म-ब्रह्म-शब्दयोस्तावदैकार्थ्यं स्पष्टम् । ब्रह्म वाक्यशेषे "तस्मादाएतस्मादात्मनाकाशः सम्भूतः" इत्युक्त्वात्। सद्-श्रात्म-शब्दयोश्चैकार्थत्वम् युक्तम् । आत्मशब्दस्य स्वरूप-वाचित्वात् , सत्तायाश्चौपनिषदः सर्व-खरूपत्वाभ्युपगमात्, अनुभूयते च सत्तायाः सर्व-खरूपत्वं, नर-विषाणादीनामपि * तथाऽक्षरात् प्रभवन्ते हि भावाः-इति मु० पुस्तके पाठः । + अत्र 'वेद' इत्यधिकं वर्तते स. मो० पस्तकया। + तदेवं - इति मु. पुस्तके पाठः। $ युक्तानि, इति म° पुस्तके नास्ति । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy