________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[ १०,बा०का।
प्रकृतित्वम् , अनुगम्यते* हि जगति माया-विशिष्टं ब्रह्म । तच, मच्चिदानन्दत्वं ब्रह्मणोलक्षणं विकारित्वन्तु मायायाः। तदुभयमपि जगत्यवेक्षामहे; 'घटोऽस्ति'-इति मट्रपत्वं, 'घटोभाति' इति चिद्रपन्वं, 'घटः प्रियः' इत्यानन्दरूपत्वम् । 'घट उत्पद्यते, विनश्यति च'इति विकारित्वम्। अयमेवार्थः उत्तर-तापनीये श्रूयते,-"मच्चिदानन्दरूपमिदं सर्वं सत् मदिति चितीत्थं सर्व प्रकाशते च " इत्यादि। तदेवमोपनिषदे मते ब्रह्मणमूल प्रकृतित्वात् स्मृति-पुराणयोश्च श्रुत्यनुमारित्वात् । ब्रह्मावशेषो| जगदिलयोऽच विवचितः इति मन्तव्यम् । वैशेषिकादि-मत-मिद्धस्तु लयोऽस्माभिनाच प्रपञ्चरते. तस्य पुरुष-बुद्धि-रूप-तर्क-भूलत्वेन बुद्धिमद्भिः खयमेवोहित शक्यत्वात् ।
अर्धा| श्रुत्यनुसारेणेत्पत्तिरभिधीयते । मन्ति हि सृष्टि-प्रतिपादिकाः बह्यः श्रुतयः । तत्र, "आत्मावाइदमेकएवाग्रामीत्"इत्यादि ववृचोपनिषदाक्यं पूर्वमुदाहृतम् । “मत्यं ज्ञानमनन्तं
* अवगम्यते,—इति मु• पुस्तके पाठः । इत्याद्यानन्दरूपत्वं-इति मु. पुस्तके पाठः। सद्धोदं सव्वं सदिति चिदिदं सर्व काशते काशने च, इति मु.
पुस्तके पाठः। 6 सत्यमकारित्वात् ,-इति मु. पस्तके पाठः । ॥ ब्रह्माद्यशेष,-इति मु• पुस्तके पाठः । पा इत्यवगन्तव्यम्-इति मु. पस्तके पाठः। ** वैशेधिकादिमतप्रसिद्धस्तु प्रलयामास्माभिः प्रपश्चाते,-इति स०
सो. पुस्तकयाः पाठः। # संप्रति, इति स. मो० पुस्तकयो पाठः ।
For Private And Personal