SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०,पा० का। परापारमाधवः । "ब्राह्ममेकमहः कन्यस्तावती रात्रिरुच्यते । चतुर्युग-सहस्रन्तत् कन्यमाहुर्मनीषिणः" | इति । सेोऽयमवान्तरः कल्यः । महाकल्पस्तु ब्राह्मण मानेन(१) शतमंवत्सर-परिमितः, इति पुराणदिषु प्रसिद्धम्। 'कल्पे कल्पे',इति वीमया दिविधानामपि कल्पानामसंख्यत्वं विवक्षितम् । तथा च लिङ्ग-पुराणे, "एवं कल्पास्तु संख्याता:* ब्रह्मणोऽव्यक्त-जन्मनः । कोटि-कोटि-सहस्राणि कल्पानां मुनि-सत्तमाः !"। इति । तत्र, दयोदयोः कल्पयोर्मध्ये क्षयोभवति । स च क्षयश्चतुविधः ;-नित्यानैमित्तिकः प्राकृतिकश्रात्यन्तिकश्चेति । तदक्कं कूर्म पुराणे, "नित्यानमित्तिकश्चैव प्राकृतात्यन्तिकौ तथा । चतुर्धाऽयं पुराणेषु प्रोच्यते प्रतिसञ्चरः(२) । योऽयं संदृश्यते नित्यं लोके भूत-क्षयस्त्विह । नित्यः संकाय॑ते । नाम्ना मुनिभिः प्रतिमञ्चरः। ब्राह्मोनैमित्तिकोनाम कल्पान्ते योभविष्यति । * एवं कल्पास्त्वसंख्यालाः,-इति पाठी भवितुं युक्तः । + खत्र, नित्यः स कीर्त्यते,-इति पाठीभवितुं युक्तः । (१) ब्रह्मणोमानच,-"दैविकानां युगानान्त सहखं परिसंख्याया। बाघ मेकमहर्जेयं तावती रात्रिरेव च"-इति मन्वाद्युक्तम् । (२, प्रतिसच्चरः प्रलयः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy