________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
C
पराशरमाधवः।
[१०,या का।
नववा
शृणु पुत्र ! प्रवक्ष्यामि शृण्वन्तु मुनयस्तथा ॥ १६ ॥ इति । तत्र, मुनि-मम्बोधनेनैव पुत्रस्य सम्बोधने सिद्धेऽपि सम्पदाय-प्रवर्तकत्वेन विशेषतस्तत्-सम्बोधनम् ।। धर्म श्रद्धातिशयाय धर्मस्य प्रवाह-रूपेण अनादितां व स्मतिशास्त्रस्य कर्तृणं च सृष्टि-संहारौ संक्षिप्याह,कल्ये कल्पे क्षयोत्पत्ती* ब्रह्म-विष्णु-महेश्वराः । श्रुति-स्मृति-सदाचार-निर्णेतारश्च सर्वदा ॥२०॥ इति । कल्यते जगदम्मिन् काले,-इति सृष्ट्यादिमारभ्य प्रलयो. पक्रम-पर्यन्तोजगदविच्छिन्नः कालः कल्पः । स च हिविधः,महाकल्पोऽवान्तर-कल्पश्च । (१)मूल-प्रकृतेर्यः सर्गः, समारभ्य चतुमुखायु:-परिमितामहाकल्यः, चतुर्मुखस्य दिनमात्रमवान्तर-कल्पः । तदुक कूर्मपुराणे,
* क्षयात्यत्त्या,-इति मु. पुस्तके, क्षये वृत्ते,- इति से म• पुस्तके
पाठः। + सर्वथा'-इति मु० पुस्तके पाठः । चतुर्थचरगो, 'न क्षय्यन्ते कदाचन'
इति मे० म० पुस्तके पाठः। 'श्रुतिः स्मतिः सदाचारानितव्यास सर्वदा,-इति मु० मू० पुस्तके उत्तराईपाठः । + जगदवच्छिन्नः,-इति स० सो पुस्तकयाः पाठः।
(१) मलप्रवः समस्तजगदुपादानं कारणद्रव्यम् । तच्च साम्यावस्थोप
लक्षितं सत्त्वादिगुणत्रयम्। सत्त्व-रजस्तमसाच जगदुपादानतया दव्यत्वं बोध्यम् । तेषु नुणत्वव्यपदेशः पुरुषोपकरणत्यादिना भाक्तः, एतत् सर्व साख्यदने व्यक्तम् ।
For Private And Personal