________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१अ.,या का०]
पराशरमाधवः।
रूपाविशेषाकारः, वादिनस्त्वत्र विप्रतिपन्नाः,-दति भवतेवोकम् । एतदेवाभिप्रेत्य महाभारते राज-धर्मे स्मर्यते,
“न कल्माषोन कपिलान कृष्णोन च लोहितः ।
अणीयान् तुर-धारायाः, कोधर्म वकुमईनि" । इति। नैष दोषः । उक-वाक्ययोरधर्म-व्यारत्तस्याकार-विशेषस्य स्पटं प्रतीयमानत्वात् । वादि-विपतिपत्तेश्च समाधातुं शक्यत्वात्। स्वादिसाधनस्य शास्त्र कममधिगम्यस्यातिशयस्य धर्मत्वेन सर्व-सम्प्रतिपत्तेः । स चातिशयोदिविधः द्रव्यादि निष्ठः, श्रात्म-निष्ठश्च । तत्रात्म-निष्ठस्थातिशयस्य मानात् फल-साधनत्वात्, फल-निष्पत्ति-पर्यन्तं चिरकालमुपस्थानाच्च तदिवश्या प्रात्मगुण पूर्व-शब्द-वाच्योधर्मः,
-इति तार्किक-प्रभाकरावाहतुः । उनस्थापूर्वस्य फलोत्पत्ति-दशात्वमभिप्रेत्य तत्-साधनभृतोद्रव्याद्यतिशयो धर्मः, इत्याहुभाट्टाः । ब्रह्मवादिनामप्येतदविरुद्धम, “व्यवहारे भट्ट-नयः” (१)इत्यभ्युपगमात्। एवं धर्म-खरूपे निरूपिते मति, अव्याकुलत्वेन तदभिज्ञत्वं सम्भवति ।
चतुर्ण वर्णनां मध्ये धर्म-कोविदैरसाधारण-धर्माभिः कर्तव्य विस्तराबहि। स च कर्त्तव्योधर्माधिविधः, स्थूलः सूक्ष्मथ । मन्द
* भवति,-इति मु. पुस्तके पाठः ।
यद्यपि अद्वैतवादिनां नास्त्येव ब्रह्मातिरिक्त किञ्चित् , तथापि तेज मतेऽपि परमार्थदशायामेव तथान्वं । व्यवहारदशायान्त भाट्टमतं तैरनखियते, --इति भावः ।
For Private And Personal