________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[११०या०का ।
इति । ईदृशस्यापि धर्मस्य स्वरूपमव्याकुलोजानातीत्यस्ति तत्र प्रावीण्यम् । धर्म-स्वरूपञ्च विश्वामित्राह,
"यमार्याः क्रियमाणन्तु शंसन्यागमवेदिन: । सधीय विगईन् तमधर्म प्रचक्षते । ईदृशस्य हि धर्मस्य स्वरूपं व्याकुलोन तु ।
जानातीत्यस्ति तत्रापि प्रावीण्यं धर्म-शालिनाम्" । दाते । मनुरपि,
“विद्वद्भिः सेवितः मद्भिनित्यमद्वेष-रागिभिः ।
हृदयेनाभ्यनुज्ञातोयोधर्मस्तं निवेधित"(१) । इति । नन्वेवं धर्म-स्वरूपमनिरूपितमेव स्थात् || तथाहि, विश्वामित्रमनु-वाक्याभ्यां तावत् सामान्याकारः प्रतीयते, नतु द्रव्य-गुणादि
* शंसन्त्यागमवेदिभिः,-इति तिथितत्त्वे पठः । “आगमवेदिभिः क्रिय
माणमिति संवन्धः,"-इति व्याख्यातच तत्र । + विगईन्ति,--इति तिथितत्त्वे पाठः। + एतदनन्तरं 'इति'ब्दोमुद्रितपस्तके प्रामादिक इति लक्ष्यते । उत्तर
लोकस्यापि विश्वामित्रीयत्वं वक्तव्यं अन्यथा असतेः । विश्वामित्रवाक्ययोर्मध्ये च 'इति'शब्दो न सङ्गच्छते । 5 कोऽयं स० स० पुस्तकयानास्ति । || धर्मोऽनिरूपितएव स्यात्,-इति मु• पुस्तके पाठः ।
(१) विद्भिरित्यस्य वेदविद्भिरित्यर्थः । वेदविह्निः मेवितः, इत्यनेन वेद
प्रमाणकत्वमुक्तं । हृदयेनाभ्यनुज्ञातइत्यनेन श्रेयःसाधनत्वमुक्त। तत्र हि हृदयमभिमुखीभवति । तथा च, वेदप्रमाणकः श्रेय साधनोधर्म इत्युक्तं भवति ।
For Private And Personal