________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,पाका•
पराशरमाधवः।
त्वात् तत्र प्रावीण्यं विवक्षित्वा 'धर्म-खरूप-ज्ञ!' इति मंत्रायते । (१)तार्किकास्तावत् आत्म-गुण धर्माधम्मो, इत्याहुः ।
"विहित-क्रियया माध्योधर्मः पुंमोगुणोमतः ।
प्रतिषिद्ध-क्रिया-माध्यः म गुणोऽधर्मउच्यते" । इति। मीमांसकास्तु, "चोदना-लक्षणोऽर्योधर्मः” (मी० १०१ पा. २०) इत्यस्त्रयन् । तच, भाट्टामन्यन्ते,
"ट्रव्य-क्रिया-गुणादीनां धर्मान्वं स्थापयिष्यते । तेषामन्द्रियकन्वेऽपि न ताद्रप्येण धर्माता । श्रेयः-साधनता ह्येषां नित्यं वेदात् प्रतीयते ।
ताद्रष्येण च धर्मत्वं तस्मान्नेन्द्रिय-गोचरः" । इति। प्राभाकरास्तु, कार्य-नियोगापूर्व-शब्दैरुच्यमानं धात्वर्थ-साध्य वर्गादि-फल-साधनमात्म-गुणं धर्ममाहुः। (२)दुर्बिवेच्यत्वञ्च महाभारते धृष्टद्युम्नेनाक्रम्
"अधीधर्मइति च व्यवसायोन शक्यते । कर्तुमस्मदिधैर्ब्रह्मन् ! अतोना व्यवसाम्यहम्” ।
* दुःशकत्वात् ,-इति स० से० पुस्तकयाः पाठः । + पुंसाधौगुणोमतः, इति मु° पुस्तके पाठः । t पंगुणोऽधर्म उच्यते,-इति म पस्तके पाठः। ६ दुर्विवेचत्वञ्च,-इति स० सो० पुस्तकयाः पाठः। || अत्र, द्रोणपर्वणि,-इत्यधिकं स० स० पुस्तकयोः । ना ततेोन,-इति मु० पुस्तके पाठः ।
(१) धर्मे वादिविप्रतिपत्तिं दर्शयति तार्किका इति । (२) धर्मविवेकस्य दुष्पकत्वमाइ रुविवेच्यत्वचेति ।
For Private And Personal