________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[११०,या का।
शमोदमस्तपः शौचं शान्तिराजवमेव च । ज्ञान विज्ञानमास्तिक्यं ब्राह्यं कर्म खभावजम् । शौर्य तेजोतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षाचं कर्म स्वभावजम् । कृषि-गो-रक्ष-वाणिज्यं वैश्यं की स्वभावजम् ।
परिचर्यात्मकं कर्म हद्रस्यापि स्वभावजम्" । इति । एवं वैविध्ये मति साधारणोऽस्मिन् श्लोक पृच्छयते। 'किञ्चित्' -इति क्रिया-विशेषणम्। तथा मति, किमः सङ्कोचवाचित्वात् संक्षेपेणेत्यर्थः सम्पद्यते । (१) युक्तञ्चैतत् , असाधारण-धर्म-प्रश्ने "विस्तरात" इति वक्ष्यमाणत्वात्(२) इति ॥ अथ, असाधारणं धर्म पृच्छति,चतुणामपि वर्णानां कर्त्तव्यं धर्म-कोविदैः ॥ १७ ॥ ब्रूहि धर्म-स्वरूप-ज्ञ! सूक्ष्म स्थूलञ्च विस्तरात् । इति। धर्म-खरूपे वादि-विप्रतिपत्तेः तदीय-विवेकस्य दुःशक
* ब्रह्मकर्म,-इति स० सो० पुस्तकयोः, ह० गीतासु च पाठः । + वैश्यकर्म,-इति स. से. पुस्तकयोः, १० गीतास च पाठः। + कलौ,-इति मु. पुस्तके पाठः । 5 श्लोकोऽयं मु० मू० पुस्तके नास्ति ।
(१) छत्र लोके साधारणधर्मप्रश्न इत्येतदुपपादयति युक्तश्चैतदिति । (२) तथा च, साधारणधर्म्यस्य संक्षेपेण कथनं असाधारणस्य तु विस्तरेण,
- इति प्रशुराशयः।
For Private And Personal