________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पापा का
पराशरमाधवः।
.
वृषः(१) प्रतिष्ठितोधमनुष्येष्वभवत् * पुरा। . धर्मः पाद-विहीनस्तु त्रिभिरंशः प्रतिष्ठितःबेतायां, द्वापरऽर्द्धन व्यामिश्रोधर्मष्यते ।।
त्रि-पाद-हीनस्तिय्ये तु सत्ता-मात्रेण तिष्ठते" । इति । तिव्यः कलिः । तथा सहस्पतिरपि
"कृतेऽभूत् मकलोधर्मस्त्रेतायां चिपदः स्थितः । पादः प्रविष्टोऽधर्मस्य मत्सर-द्वेष-सम्भवः(२) । धर्माधी समा भूत्वा दिपादौ दापरे स्थिती।
तिष्येऽधर्मस्विभिः पादः ॥धर्मः पादेन मंस्थितः" । इति । तथा लैङ्ग-पुराणे कली धर्म-नाशं प्रस्तुत्य तद्धेतुन्वेन पुरुषदोषउपन्यस्तः,-.
"श्राद्ये कृते तु योधर्मः स त्रेतायां प्रवर्तते । दापरे व्याकुलीभृतः प्रणश्यति कलो युगे। तिथ्ये मायामसूयाञ्च वधञ्चैव तपखिनाम्
* मनुष्येव्ववसत्, इति स. सो० पुस्तकयोः पाठः। + द्वापरे त्वद्धं तथा धोऽवतिष्ठते, -- इति स० स० पुस्तकयाः पाठः । + सहस्पतिनापि,- इति मु० पुस्तके पाठः।
त्रिपदि,- इति मु. पुस्तके पाठः। ॥ तिष्ये धर्मः स्थितिः पादः,-इति मु० पुस्तके पाठः ।
(१) वृधः वृषरूपी। (२) मत्सरदेघसम्भवोऽधर्मस्य पादः धर्मस्य क्षीणपादस्थाने प्रविष्ट
इत्यर्थः ।
For Private And Personal