________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
[११०या०का।
साधयन्ति नरास्तत्र तममा व्याकुलेन्द्रियाः" । इति । विष्ण-पुराणेऽपि,
“वर्णाश्रमाचारवती प्रवृत्तिर्न कली नृणाम् * ।
न साम-यजुग्वर्ग-विनिष्पादन-हेतुका" । इति । आदित्य-पुराणेऽपि
“यस्तु कार्त्त-युगे धन कर्त्तव्यः कलौ युगे ।
पाप-प्रमकास्तु यतः कलौ ना-नरास्तथा" । इति । अतः कलौ प्राणिनां प्रयास-माध्ये धर्मे प्रवृत्त्यसम्भवात् सुकरोधोऽत्र वुभुत्सितः। स च द्विविधः चतुर्ण वर्णानां साधारणोऽमाधारणश्च । तत्र, माधारणोरहस्पतिना निरूपितः,--
"दया क्षमाऽनसूया च शौचानायास-मङ्गलम्(१) ।
अकार्पण्यास्पृहत्वे च सर्व-माधारणाइमे" । इति । तथा विष्णुनाऽपि,
"क्षमा सत्यं दमः शौचं दानमिन्त्रिय-संयमः । अहिंसा गुरु-शुश्रूषा तीर्थानुसरणं दया ।
* यगे,-इति स० स० पुस्तकयाः पाठः । + न सामऋग्यजवर्गविनिष्पादनहेतुकी,-इति स.सापुस्तकयाः पाठः। सर्वसाधारणोविधिः,-इति स० स० पुस्तकयाः पाठः।
(१) दयादिलक्षणानि गृहस्पतिनैव दर्शितानि । परन्त प्रसिद्धत्वात्तान्य
पेक्ष्य केवलमनायास-मङ्गलयोर्लक्षणमुच्यते । “पारीरं पोद्यते येन सशुभेनापि कर्मणा । अत्यन्तं तन्न कुर्वीत अनायासः स उच्यते । प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनं । एतद्धि मङ्गलं प्रोक्तपिभिस्तत्वदर्शिभिः" इति ।
For Private And Personal