________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१०,या का।
"धर्माः वहुविधा: लोके श्रुति-भेद-मुखोद्भवाः(१) । देश-धर्माश्च दृश्यन्ते कुल-धर्मास्तथैव च । जाति-धर्माः वयो-धा: गण-धाश्च शोभने ! । शरीर-काल-धर्माश्च श्रापद्धास्तथैव च(२) ।
एतद्धर्मस्य नानात्वं क्रियते लोक-वामिभिः'। इति। ते च सर्च धर्माः प्राणिभिः कृत-युगे यथावदनुष्ठिताभवन्ति, युग-सामर्थ्येन धर्मस्य चतुष्पदोऽपि अपरिक्षयात्।। त्रेतादिषु क्रमेण क्षीयमाणाधर्माः कलि-युगावसाने सर्वात्मना विनष्टाभवन्ति । तदेतत् सर्वं पुराण-मारे विस्तरेण प्रदर्शितम्,
"कृते चतुष्यात् मकलोयाजोपाधि-विवर्जितः ।
* चतुर्विधाः,-इति स. सो० पुस्तकयाः पाठः । + अपरिक्षयः,-इति मु० पुस्तके पाठः।। + पुराणकारेण,-इति स० सो पुस्तकयाः पाठः । नियाजोपाधिवर्जितः, इति स० मो० पुस्तकयाः पाठः।
(१) मुखशब्दोऽत्र आद्यर्थः । अतिभेदमुखेभ्य उद्भवोयेषां ते तथोकाः। (२) देशधम्माः प्राच्यादिभिरनष्ठीयमानाहोलाकादयः । कुलधम्माः, “वा
शिष्ठाः पञ्चचड़ाः स्य"-इत्यादयः। जातिधम्माः ब्राह्मणादीनां याजनादयः। वयाधम्माः अवर्षस्योपनयनमित्येवमादयः । गुणधमाः अभिषिक्तस्य प्रजापालनमित्यादयः। यत्रेदमुक्तम्, “योगुगन प्रवर्तत गुणधर्मः स उच्यते । यथा महभिषिक्तम्य प्रजानां परिपालनम्" इति । शरीरमाः कृष्णकेशस्याधानं पलितशिर सावन-गमनमित्यादयः । कालधम्माः संक्रान्त्यादी दानादयः। बाप दम्माः आपदि सर्वेषामनन्तरारत्तिरित्यादयः ।
For Private And Personal