SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [१ब०,या०का• । शातातपाच्च हारीतात् याज्ञवल्क्यात्तथैव च । आपस्तम्ब-कृता धर्माः शङ्खस्य लिखितस्य च ॥ १४ ॥ कात्यायन-कृताश्चैव तथा प्राचेतसान्मुनेः। । इति । 'मे श्रुताः' मया श्रुताः, इत्यर्थः । संबन्ध-सामान्य-वाचिन्याः षष्ट्याः कर्त-कृति-लक्षणे विशेषे पर्यवसानात्। अत्रे:'-इत्यादीनां पञ्चम्यन्तानां 'श्रुताः' इत्यनेनानुषकेन संबन्धः । श्रापस्तम्बेन कृताः प्रोक्ताः, दूति यावत् । शङ्खस्य लिखितस्य च संबन्धिनाधर्मा:(१) । ताभ्यां प्रोक्रत्वं तत्संबन्धित्वम् । प्रचेताएव प्राचेतसः । वायस-राक्षसादाविव खार्थे तद्धितः(१)। अस्तु वा, प्रचेतसः पुत्रः कश्चित् धर्मशास्त्रकारः। ननु, मानवादयः(१) स्मार्त्त-धाः श्रुताश्चेत् , नाई मा नाम ते बुभुत्स्यन्तां श्रीतास्वग्रिहोत्रादयोवुभुत्सिव्यन्ने? इत्याशयाह * शातातपाश्च हारीता याज्ञवल्काकृताश्च ये, - इति मु• मू० पुस्तके, शातातपस्य हरितः याज्ञवल्काकृतास्तथा, --इति सो० म० पुस्तके पाठः। + प्राचेतसकृताच ये,-इति मु. म. पुस्तके पाठः। यापस्तम्ब, इत्यादि, कात्यायन, इत्यादि सोकाईदयं विपर्यस्य पठितं मु० म. पुस्तके, मे० मू० पुस्तके च । * संवद्धसामान्यवाचिन्या षष्ठया,-इति मु• पुस्तके पाठः । 5 वुभुत्स्यन्ते,—इति मु० पुस्तके पाठः । (१) श्रुताः,-इत्यनुधक्तनान्वयाइएव्यः । (२) वयः (पक्षी) एव, वायसः, रक्ष एव राक्षसः, इति खार्थे तद्धितः। (३) मनोरिमे मानवाः (प्रोक्तत्वं तत्सम्बन्धः) वे पादयोयेषां मार्तधम्मागां ते तथोकाः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy