________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१ब०,या०का• ।
शातातपाच्च हारीतात् याज्ञवल्क्यात्तथैव च ।
आपस्तम्ब-कृता धर्माः शङ्खस्य लिखितस्य च ॥ १४ ॥ कात्यायन-कृताश्चैव तथा प्राचेतसान्मुनेः। । इति । 'मे श्रुताः' मया श्रुताः, इत्यर्थः । संबन्ध-सामान्य-वाचिन्याः षष्ट्याः कर्त-कृति-लक्षणे विशेषे पर्यवसानात्। अत्रे:'-इत्यादीनां पञ्चम्यन्तानां 'श्रुताः' इत्यनेनानुषकेन संबन्धः । श्रापस्तम्बेन कृताः प्रोक्ताः, दूति यावत् । शङ्खस्य लिखितस्य च संबन्धिनाधर्मा:(१) । ताभ्यां प्रोक्रत्वं तत्संबन्धित्वम् । प्रचेताएव प्राचेतसः । वायस-राक्षसादाविव खार्थे तद्धितः(१)। अस्तु वा, प्रचेतसः पुत्रः कश्चित् धर्मशास्त्रकारः।
ननु, मानवादयः(१) स्मार्त्त-धाः श्रुताश्चेत् , नाई मा नाम ते बुभुत्स्यन्तां श्रीतास्वग्रिहोत्रादयोवुभुत्सिव्यन्ने? इत्याशयाह
* शातातपाश्च हारीता याज्ञवल्काकृताश्च ये, - इति मु• मू० पुस्तके, शातातपस्य हरितः याज्ञवल्काकृतास्तथा, --इति सो० म० पुस्तके
पाठः। + प्राचेतसकृताच ये,-इति मु. म. पुस्तके पाठः। यापस्तम्ब,
इत्यादि, कात्यायन, इत्यादि सोकाईदयं विपर्यस्य पठितं मु० म. पुस्तके, मे० मू० पुस्तके च । * संवद्धसामान्यवाचिन्या षष्ठया,-इति मु• पुस्तके पाठः ।
5 वुभुत्स्यन्ते,—इति मु० पुस्तके पाठः । (१) श्रुताः,-इत्यनुधक्तनान्वयाइएव्यः । (२) वयः (पक्षी) एव, वायसः, रक्ष एव राक्षसः, इति खार्थे तद्धितः। (३) मनोरिमे मानवाः (प्रोक्तत्वं तत्सम्बन्धः) वे पादयोयेषां मार्तधम्मागां
ते तथोकाः।
For Private And Personal