SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १. का. पराशरमाधवः। इति । प्रियः शिष्यः पुत्रोवा रहस्योपदेशमईति, नेतरः । मेोऽयमर्थः छन्दोगैर्मधु-विद्यायामानायते । “इदं वाव ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय(९) वाऽन्तेवामिने नान्यस्मै* कस्मैचन"इति । अतोऽत्र, व्यासस्य पुत्रत्वं शिष्यत्वं च अस्ति, इत्यभिप्रेत्य पन-दयोपन्यासः। यदि लिङ्गैर्मदीय मानसे भकि-विशेषोऽनुमीयते, तदा तव भक-वत्सलत्वात् शिय्य-बुद्ध्या मामनुग्रहाण, अननुमानेऽपि पुत्र-स्नेहात् अनुग्रा ह्योऽहम् । सर्वथाऽप्युपदेष्टव्यएव धर्मः ॥ ननु, सन्ति बहवोधमाः मन्वादिभिः प्रोकाः, तत्र कोधो भवता बुभुत्सितः ? इत्याशय, बुभुमितं परिशेषयितुं बुद्धान् धर्मानुपन्यस्यति, श्रुतामे मानवाधीवाशिष्ठाः काश्यपास्तथा ॥ १२॥ गार्गेयागौतमीयाश्च तथा चोशनसाः श्रुताः । अविष्णोश्च संवत्तीत् दक्षादङ्गिरसस्तथा ॥ १३ ॥ * प्राणान्यायसेऽन्तेवासिने वाऽन्यम्मै,-इति मु० पुस्तके पाठः । + गार्गेय-गौतमीयाश्च,-इति मु० पुस्तके पाठः ।। + 'श्रुताः' इत्यत्र, स्मृताः-इति स० सो० पुस्तकयोः पाठः । इदं श्लो- . काईमेवान्यनान्यथा पठितम् । तथाहि,-गार्गेया गौतमाश्चैव तथा, चौशनसाः स्मृताः, इति मु० मू० पुस्तके, गार्गे य-गौतमाधमाः तथा गोपालकस्य च, इति मो० म० पुस्तके पाठः । ६ बर्विष्णोच सांवतादाक्षा याङ्गिरसस्तथा,-इति म०म० पुस्तके, बोर्विष्णश्च संवादक्षाङ्गिरस एव च,-इति मे• मू० पुस्तकेपाठः। (१) प्रणाज्याय सम्मताय । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy