________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१.
का.
पराशरमाधवः।
इति । प्रियः शिष्यः पुत्रोवा रहस्योपदेशमईति, नेतरः । मेोऽयमर्थः छन्दोगैर्मधु-विद्यायामानायते । “इदं वाव ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय(९) वाऽन्तेवामिने नान्यस्मै* कस्मैचन"इति । अतोऽत्र, व्यासस्य पुत्रत्वं शिष्यत्वं च अस्ति, इत्यभिप्रेत्य पन-दयोपन्यासः। यदि लिङ्गैर्मदीय मानसे भकि-विशेषोऽनुमीयते, तदा तव भक-वत्सलत्वात् शिय्य-बुद्ध्या मामनुग्रहाण, अननुमानेऽपि पुत्र-स्नेहात् अनुग्रा ह्योऽहम् । सर्वथाऽप्युपदेष्टव्यएव धर्मः ॥
ननु, सन्ति बहवोधमाः मन्वादिभिः प्रोकाः, तत्र कोधो भवता बुभुत्सितः ? इत्याशय, बुभुमितं परिशेषयितुं बुद्धान् धर्मानुपन्यस्यति,
श्रुतामे मानवाधीवाशिष्ठाः काश्यपास्तथा ॥ १२॥ गार्गेयागौतमीयाश्च तथा चोशनसाः श्रुताः । अविष्णोश्च संवत्तीत् दक्षादङ्गिरसस्तथा ॥ १३ ॥
* प्राणान्यायसेऽन्तेवासिने वाऽन्यम्मै,-इति मु० पुस्तके पाठः । + गार्गेय-गौतमीयाश्च,-इति मु० पुस्तके पाठः ।। + 'श्रुताः' इत्यत्र, स्मृताः-इति स० सो० पुस्तकयोः पाठः । इदं श्लो- . काईमेवान्यनान्यथा पठितम् । तथाहि,-गार्गेया गौतमाश्चैव तथा, चौशनसाः स्मृताः, इति मु० मू० पुस्तके, गार्गे य-गौतमाधमाः तथा
गोपालकस्य च, इति मो० म० पुस्तके पाठः । ६ बर्विष्णोच सांवतादाक्षा याङ्गिरसस्तथा,-इति म०म० पुस्तके,
बोर्विष्णश्च संवादक्षाङ्गिरस एव च,-इति मे• मू० पुस्तकेपाठः।
(१) प्रणाज्याय सम्मताय ।
For Private And Personal