SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। था.का.। वारयति 'श्रामीनः' इति । तत्र हेतुत्वेन पराशरोमहामुनि-मुनिपुणव-शब्द-दयेन* विशिष्यते । महामुनि-मुनिपुङ्गव-शब्दो क्रमेण वयमा विद्यया च ज्येष्ठत्वमाहतुः । उभयविध-ज्य ष्ठयात् न अनेनाभ्युत्थातव्यम् ॥ आसीनेन यथा खागतं पृष्टम, एवमागतेनाप्यवस्थितस्य कुशलं प्रष्टव्यम् । अतः प्रथमं तत् पृष्ट्वा गुरूणां स्वकीय कुशलेऽभिहिते मति पश्चात् भुत्सितार्थं पृच्छति, इत्याह,कुशलं सम्यगित्युत्ता व्यासः पृच्छत्यनन्तरम् । रति । उक्ता, गुरु-मुखात् कुशलं श्रुत्वा च, इत्यध्याहत्य योजनीयम् ॥ बुभुत्मितार्थे प्रश्न-प्रकारं दर्शयति, यदि जानासि भक्ति मे| स्नेहाहा भक्त-वत्सल ॥११॥ धर्मे कथय मे तात! अनुग्राह्योद्यहं तवा । * पराशरः शब्ददयेन,-इति स० स० पुस्तकयाः पाठः । + ततः प्रथमं तत्त्वविदा,-इति म० पुस्तके पाठः । । व्यासः सुखागतं ये च ऋषयस्तु समन्ततः । कुशलं सम्बगियुक्ता व्या सेोऽएच्छत्ततः परम्, इति से० मू० पुस्तके पाठः । मु० मू० पुस्तके तु, पवार्डमेवमेव । उत्तराई तु,-कुशलं कुशले युक्ता व्यासः एच्छत्यतः परम्, इति विशेषः । इत्यारत्या,-इति स० से. पुस्तकयाः पाठः । || मे भक्ति-इति से० मू०, मु० पुस्तकयाः पाठः । पा ह्यनुग्राह्योप्यहं तव,-इति म० पुस्तके, अनुग्रायोजनस्तव,-इति मो० मू० पुस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy