SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,वा का.] परापुरमाधवः। पराशरमाधवः। गुह-दर्शनं कुर्वतामु चिताः प्रदक्षिणादयएव,-इति तावन्नोऽत्र निर्दिश्यन्ते ॥ जोपसत्तेर्यथाविधित्वं द्योतयितुं, गुरोः परितोष-पूर्वकं कृपाविशेषमादर्शयति, ततः * सन्तुष्ट-हृदयः। पराशर-महामुनिः। आह सुखागतं ब्रूहीत्यासीनोमुनि-पुङ्गवः ॥१०॥ इति । गुरु-सन्तोषस्य श्रेयोहेतुत्वमन्वय-व्यतिरेकाभ्यां पुराणमारेऽभिहितम्, "गुरावतुष्टेऽतुष्टाः स्युः सर्वे देवाः द्विजोत्तमाः!। तुष्टे तुष्टायतस्तस्मात् सर्व-देवमयोगुरुः । श्रेयोऽर्थी यदि; गुर्वाज्ञां मनसाऽपि न लवयेत् । गुर्वाज्ञा-पालकोयस्मात् ज्ञान-सम्पत्तिमश्नुते"। . इति। श्रादर-पूर्वकेण स्वागत-प्रश्न कृपाविशेषोदर्शितः। श्रादराा सु-शब्दस्य विरुति:(१)। अथवा,-सु-शब्देनकेन श्रागमने लौकिक सौख्यमुक्रम, द्वितीयेन यथाविध्युपसत्ति-लक्षणं शास्त्रीय सौष्ठवमुच्यते । ऋषिष्वागतेषु पराशरेणाभ्युत्थातव्यम् । इति शङ्का * अथ,- इति स०, सेा०, मु० म० पस्तकेघु पाठः । + सन्तुए-मनसा,-इति मु० मू० पुस्तके पाठः । 1 बागमने,-इति मु० पुस्तके नास्ति । 5 पराशरेणाप्युत्यातव्यम् , इति मु० पुस्तके पाठः । (१) खागतशब्देपि सशब्दस्य प्रविश्त्वात् यस्य दिशक्तिरिति बोध्यम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy