________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[श्च०,या का।
"सर्वं कर्मापसव्येन दक्षिणादानवर्जितम्” इति । तद्ब्राह्मणोद्देशेन दक्षिणदानपचे द्रष्टव्यम्। स च पक्षो देवलेन दर्शितः,
"प्राचान्नेभ्यो द्विजेभ्यस्तु प्रयच्छेच्चैव दक्षिणम्" इति ॥ ब्राह्मणोद्देशेन दक्षिणादाने क्रममाह मएव,
"दक्षिणां पिटविप्रेभ्यो दद्यात् पूर्व ततो द्वयोः" इति। वैश्वदेविकब्राह्मणयोरित्यर्थः। अत्र पिढविप्रेन्य इति समभिव्याहाराचतीर्थ षष्ठी(१) । अनन्तरं याज्ञवल्क्यः,- .
"दत्वा तु दक्षिणं प्रत्या स्वधाकारमुदाहरन् । वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ ब्रूयुरस्त स्वधेत्युक्ने भूमौ मिश्चेत्ततो जलम् । विश्वेदेवाश्च प्रौयन्तां विप्रैश्चोक्त इदं जपेत् ॥ दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेवच । . श्रद्धा च नो मा व्यगमदा देयच्च नोऽस्विति ॥ इत्युक्तोक्का प्रिया वाचः प्रणिपत्य प्रसादयेत् । वाजे वाजे इति प्रोतः पिढपूर्वं विसर्जयेत्” इति ॥ अनन्तरं पुत्रार्थों मध्यमपिण्डं पत्न्यै दद्यात् । तथा च वायुपुराणे,___"पत्न्यै प्रजार्थों दद्यात्तु मध्यमं मन्त्रपूर्वकम्” इति ।
मध्यमं पिण्डमित्यर्थः । तत्प्रकारः । तत्र प्राचीनावौती, "त्रयां (१) पिटविप्रेभ्य इत्यत्र चतुर्थो निर्देशात् तत्समभिव्याहारात् इयोरित्यत्र घश्यपि चतुर्थ्यर्थएवेति भावः । पिट विप्रेभ्य इत्यत्र पिटभ्याति पाठस्तु प्रामादिकरव।
For Private And Personal