SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [श्च०,या का। "सर्वं कर्मापसव्येन दक्षिणादानवर्जितम्” इति । तद्ब्राह्मणोद्देशेन दक्षिणदानपचे द्रष्टव्यम्। स च पक्षो देवलेन दर्शितः, "प्राचान्नेभ्यो द्विजेभ्यस्तु प्रयच्छेच्चैव दक्षिणम्" इति ॥ ब्राह्मणोद्देशेन दक्षिणादाने क्रममाह मएव, "दक्षिणां पिटविप्रेभ्यो दद्यात् पूर्व ततो द्वयोः" इति। वैश्वदेविकब्राह्मणयोरित्यर्थः। अत्र पिढविप्रेन्य इति समभिव्याहाराचतीर्थ षष्ठी(१) । अनन्तरं याज्ञवल्क्यः,- . "दत्वा तु दक्षिणं प्रत्या स्वधाकारमुदाहरन् । वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ ब्रूयुरस्त स्वधेत्युक्ने भूमौ मिश्चेत्ततो जलम् । विश्वेदेवाश्च प्रौयन्तां विप्रैश्चोक्त इदं जपेत् ॥ दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेवच । . श्रद्धा च नो मा व्यगमदा देयच्च नोऽस्विति ॥ इत्युक्तोक्का प्रिया वाचः प्रणिपत्य प्रसादयेत् । वाजे वाजे इति प्रोतः पिढपूर्वं विसर्जयेत्” इति ॥ अनन्तरं पुत्रार्थों मध्यमपिण्डं पत्न्यै दद्यात् । तथा च वायुपुराणे,___"पत्न्यै प्रजार्थों दद्यात्तु मध्यमं मन्त्रपूर्वकम्” इति । मध्यमं पिण्डमित्यर्थः । तत्प्रकारः । तत्र प्राचीनावौती, "त्रयां (१) पिटविप्रेभ्य इत्यत्र चतुर्थो निर्देशात् तत्समभिव्याहारात् इयोरित्यत्र घश्यपि चतुर्थ्यर्थएवेति भावः । पिट विप्रेभ्य इत्यत्र पिटभ्याति पाठस्तु प्रामादिकरव। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy