SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ७५२ पराशरमाधवः। श्य,या का । उच्छिष्टसन्निधानन्तु नोच्छिष्टासनसन्निधौ”-इति । त्रिवरनिविति उच्छिष्टमंमगरहितासनदशोपलदार्थम् । श्रतएव व्यामः, "अरनिमात्रमुत्सृज्य पिण्डास्तत्र प्रदापयेत् । यत्रोपस्पृशता वाऽपि प्राप्नुवन्ति न विन्दवः” इति । पिण्डदाने कालमाह मनु:,___ "पिण्डनिर्वपणं केचित् पुरस्तादेव कुर्वते” इति । भोजनात् पुरस्तादर्चनानन्तरमनौकरणानन्तरं वा पिण्डनिर्वपणं केचिदिच्छन्ति । अपरे त भोजनानन्तरमाचमनादर्वागढे वा ब्राह्मणविमर्जनात् पश्वादा पिण्डनिवपणं कचिदिच्छन्तीति, केचिदित्यनेनावगम्यते । भोजनात् पुरस्तात् पिण्डनिर्वपणं मपिण्डीकरणात् प्राविहितेष्वप्रशस्तेषु श्राद्धेषु, सपिण्डीकरण दिप्रशस्तश्राद्धेष पश्चादेव पिण्डनिर्वपणम् । तदाह लोकाधिः, "अप्रशस्तेषु यागेषु पूर्व पिण्डावनेजनम् । भोजनस्य, प्रशस्ते तु पश्चादेवोपकल्पयेत्” इति । प्राचमनात् प्रागचं वा ब्राह्मणविसर्जनादूचं वा पिण्डनिर्वषणमिति पक्षाः शाखाभेदेन व्यवस्थिताः । तथाच स्मत्यन्तरम्, "मुनिभिभिन्नकालेषु पिण्डदानन्तु यत् स्मृतम् । तत् स्वशाखामतं यत्र तत्र कुर्यादिचक्षणः” इति । तत्राश्वलायनशाखिनामाचमनात् प्रागचे वेति पक्षयोः समत्वेन विकल्पः । तथाचाश्वलायनः । “भुक्रवत्वनाचानेषु पिण्डान् निदध्यादाचान्तेषु वा" इति। यस्यां भाखायां कालविशेषोन श्रुतः, तत्र For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy