________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०,पा.का.
पराशरमाधवः।
७२०
उपस्पृष्टोदकान् सम्यग्विांस्तानुपवेशयेत्” इति ॥ उपवेशनप्रकारो यमेन दर्शितः । “श्रासनं संस्पशन् सव्येन पाणिना दक्षिणेन ब्राह्मणमुपसंग्टह्य समाध्यमिति चोक्कोपवेशयेत्”-इति । धर्मेऽपि,
“जान्वालभ्य ततो देवानुपवेश्य ततः पिहन् ।
समस्ताभिर्व्याहृतिभिरामनेषूपवेशयेत्”-इति ॥ श्रादिपुराणेऽपि",
“विप्रौ तु प्रामुखौ तेभ्यो दौ तु पूर्व निवेशयेत्। शानोदेवौतिमन्त्रेण पाद्यं चैव प्रदापयेत्।। .
उत्तराभिमुखान्वितांस्त्रोन् पिटभ्यश्च सर्वदा"-इति ॥ याज्ञवल्क्योऽपि,
"दौ दैवे प्राक् त्रयः पियउदगेकैकमेव वा।
मातामहानामप्येवं तन्त्र वा वैश्वदेविकम्” इति ॥ मातामहानामप्येवमिति संख्यादिनियमयोरतिदेशः। वैश्वदैविकं कर्म श्राद्धद्दयार्थमावृत्त्याऽनुष्ठेयं तन्त्रेण वेत्यभिप्रेत्य तन्त्रं वा वैश्वदैविकमित्युतम् । श्रतएव मरीचिः,
"तथा मातामहश्राद्धं वैश्वदेवसमन्वितम्।
कुर्वीत भक्तिसम्पन्नस्तन्त्रं वा वैश्वदैविकम्” इति ।। अत्र द्वयोरपि श्राद्धयोर्वैश्वदैविककर्मण: तन्त्रावृत्तिविधानादेक
* धादित्यपुराणेऽपि,-इति मु । + नास्तीदमई मुद्रितातिरिक्त पुस्तकेषु।
For Private And Personal