SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,या का पराशरमाधवः। इति । 'तस्मिन्',-इति आश्रमोकिः । वक्ष्य माण-धर्माणामशेषमुनि-सम्मतत्वं दर्शयितुम्, 'ऋषि-सभा'-इत्युक्तम् । षिष्वपि विशेषेण स्मृति-कारिणं गोच-प्रवर्तकानां(१) च, अत्रि-याज्ञवल्क्यादीनां सम्पत्ति विवक्षित्वा श्राइ, 'मुनि-मुख्य'-इति । न केवलं तपोबलेन पराशरस्य महिमा, किन्तु विशिष्ट-जन्मनापि, इत्याह, शक्ति-पुत्रम्,इति। अयञ्च महिमा, ‘पराशर'-शब्द-निर्वचन-पालोचनया विस्पटमवगम्यते । तच निर्वचनं महद्भिरुदाहृतम्, "पराठताः शराः यस्मात् राक्षसानां बधार्थिनाम् । अतः पराशरोनाम ऋषिरुकोमनीषिभिः । परस्य कामदेवस्य शराः संमोहनादयः(१) । न विद्यन्ते यतस्तेन ऋषिरुक्तः पराशरः । परेषु पाप-चित्तेषु नादत्ते कोप-लक्षणम् । शरं, यस्मात् ततः प्रोक ऋषिरेष* पराशरः । परं मातुर्निजायायदुदरं तदयं यतः । चमुच्चार्य निर्भिद्य निरगात् स पराशरः” । इति । 'सुख'-शब्देनकाय्यं च विवक्षितम् ;-चित्तस्याशेष-विक्षेप ___ * ऋविरेव,-इति मु० पुस्तके पाठः । (१) गोत्रं वंशपरम्पराप्रसिद्दमादिपुरुषब्राह्मणवरूपम् । तच्च काश्य पादि प्रसिद्धमेव । (२) सम्मोहनादयश्च, .."सम्मोहनोन्मादनौ च शशेषणस्तापनस्तथा। स्तम्भ नश्चेतिकामस्य पञ्च वाणाः प्रकीर्तिताः"-इत्य ने नोक्ताः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy