________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१०,या का।
तपेोऽतिशयं दृष्ट्वा दृश्यन्तानृत्यन्ति गायन्ति च। अनेन देवैरपि अर्थनीयत्वम् आश्रमम्य प्रदर्शितम्। युक्त चैत्रत् , देव-जन्मनोऽप्युत्तमस्य(१) फलस्थात्र सम्पादयितुं शक्यत्वात्। अथवा, यक्षादयोमुमुक्षवः मन्तोऽत्रागत्य मोक्ष माधनत्वेन नृत्त-गीताभ्यां ईश्वरं भजन्ते। अतएव याजवल्क्येने दमुक्रम
“वीणा-वादन-तत्त्वज्ञः श्रुति-जाति-विशारदः ।
ताल ज्ञवाप्रयासेन मोक्ष-मार्ग निगच्छति (२) ॥ इति ॥
गुरूपमत्तावनुष्ठेयं प्रकार-विशेषं दर्शयति,तस्मिन्नृषि-सभा-मध्ये शिक्ति-पुचं पराशरम् । सुखासीनं महातेजाः मुनि-मुख्य-गणतम् ॥८॥ कृताञ्जलि-पुटाभूत्वा व्यासस्तु ऋषिभिः सह। । प्रदक्षिणाभिवादैश्च स्तुतिभिः समपूजयत् ॥ ६ ॥ * मोक्ष,-इति मु. पुस्तके नास्ति । । नृत्यगीताभ्यां,-इति स० स० पुस्तकयोः पाठः । । शक्ति-- इति मु० म० पुस्तके पाठः । ६ महात्मानं, - इति मु. मू० पुस्तके, महातेजोमुनिमुख्य, इति से.
म० पुस्तके पाठः। ॥ व्यासश्च ऋषयस्तथा,-इति मो० मू० पुस्तके पाठः ।
पर्यापूजयत्, इति सा० म० पुस्तके पाठः (१) मोक्षरूपम्येत्यर्थः ।
श्रुतिनाम खरावयवः शब्दविशेषः । जातयः घड़जाद्याः स्वरभेदाः सप्त शुद्दाः, सङ्कीर्णाश्चैकादश । मिलित्वा त्वष्टादश भवन्ति । तालः काम्नक्रियामानं गीतप्रमाणमिति यावत् ।
For Private And Personal