________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का•]
पराशरमाधवः।
शब्देन प्रत्यक्षाऱ्यावृत्तिः। 'घटं कुर'-इति लौकिक-विधावतियाप्तिः(१)-इति चेत् । न, चोदना-शब्दस्य वेद-विषये प्रसिद्धलात्, पहजादाविव अवयवार्थस्य प्रवृत्त्यनिमित्तत्वात्(२)। उक-लक्षणाभिधानेनैव 'धर्षे चोदना प्रमाणम्'-दूत्यर्थादभिहितं भवति(२) । एवं खजणादिभिः सामान्येन जातेऽपि एषीणां तद्विशेष-ज्ञाने भवन्थेवाकाक्षा।
तत्र, विशेष-प्र-कुशात्रात् व्यासस्य पुरस्कारः()। कलिकल्मष-विमोचन-हेतुत्वात् अक्षय्य-फल-हेतुत्वाच वदरिकाश्रमनिवास:(१) । तदुकं कूर्म-पुराणे,
“वाश्रममासाद्य मुछत कलि कल्मषात् । तब नारायणोदेवानरेणास्ते सनातनः । अक्षयं तच दत्तं स्थाज्जयं वाऽपि तथाविधम् । महादेव-प्रियं तीर्थं पावनं तविशेषतः ।
नारयेच पिढन सधान् दत्त्वा श्राद्धं विशेषतः" । इति ॥ ५ ॥
(१) तस्यापि क्रियाप्रवर्तकवाक्यत्वेन चोदनात्वाविशेषादित्यभिमानः। (२) तथाच चोदनाशब्दः पञ्जाजादिशब्दवत् योगरूपः, इति न योगार्थमात्र
सत्र प्रवृत्तिनिमित्तं येन लौकिकविधावतिष्याप्तिः स्यात् । किन्तु प्रसिया वैदिकविधिवाक्यमात्रे तस्य प्रवृत्तिरितिभावः । "चोदनालक्षणोऽर्योधर्मः"-(मी० एच०,१पा०, २ सू०) इति सूत्र
प्रणयता जैमिनिनेतिशेषः । (8) पुरस्कारोऽग्रतः करणम् । (५) पराशरस्येति शेषः । पराशरं महम्धी तत्र गमनेन तस्य सनिवा
सत्व प्रतीतेः।
For Private And Personal