________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[९ख०,या का।
मस्तु व्याकरण-वखात् तदभिज्ञानम् । अभ्युदय-निःश्रेयसे धारथति, इति व्युत्पत्तेर्दर्शितत्वात्। (चौणदिक-प्रक्रियायामकुभलखेत् लक्षणेन जानाति । अर्थवे सति चोदना-गम्योधर्मः, इति लक्षणम्। तत्र, अर्थ-शब्देन श्येनाद्यभिचाराणा अमर्थानां निवृत्तिः । "ज्येनेनाभिचरन् यजेत" इति श्रुत्युकस्या येन-नामक-याग-फखस्य शत्रु-वधस्य "न हिंस्थात् माभूतानि" इति निषेध-विषयत्वेन अमर्थत्वात् तद्धेतोः श्येनस्थाप्यनर्थवम् ; ग्येनस्य खरूपतोनिषेधा विषयत्वात् विधेयत्वमप्यविरुद्धम्(२) । न च, निषेध-विषयत्वेनाग्रीषोमीय-वधस्थापि अर्थशब्देन व्यावयादव्याप्तिः, इति शनीयम्। तत्र, विशेष-विधिना सामान्य-निषेधस्य अपोहितत्वात्।। चोदना
* जानातु, इति स• सो पुस्तकयोः पाठः । + श्येनाभिचरणादीनाम्,-इति मु. पुसके पाठः ।
इति श्रुतेषतस्य,-इति मु• पुस्तके पाठः । ६ सर्वभूतानि, इति मु• पुलके पाठः । || भगोपितत्वात्, इति स० मो• पुस्तकयोः पाठः ।
धर्मज्ञानमित्याशवाह शाखान्तराध्यायिन इति । कर्तरि षष्ठीयम् । कर्ट त्वचाभिज्ञानक्रियापेक्षया इश्व्यम् । दर्शितायाव्युत्पत्तरोणादिकप्रक्रिगसाध्यत्वात् नत्राथुत्यनस्य सामान्येन धर्मज्ञाने उपायमाह बौखादिकति । तथा च ध्येनादेः खरूपताविधेयत्वं वास्तवमेव । फलहारा बनर्थवमौपचारिकमेवेति भावः । तदुक्तम् (मी० रो० वा. १७०१ पा० २सू०)। "येनादीनां विधेयत्वादिष्यस्यापि च साधनात् । उपचारादनर्थवं पलहारेण वर्ण्यते"-इति । सर्वमेतत् चोदनासूत्रवात्तिके विस्तरता विचारितम्।
For Private And Personal