SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२० पराशरमाधवः । [३०,था०का। यथाविधि नियुकः श्राद्धे निमन्त्रितश्च, प्राणात्यये दुनिमित्ते व्याधिनिमित्ते वा, मांस भक्षयेदित्यलं प्रमत्यनुप्रमत्या । निमन्त्रितेभ्यो ब्राह्मणेभ्यो यद्देयं तदाह कात्यायनः, "तैलमुर्त्तनं स्नानं दन्तधावनमेवच । कृत्तरोमनखेभ्यस्तु दद्यात्नेभ्योऽपरेऽहनि"-इति ॥ स्नानं स्नानाधनम्। दन्तधावनं दन्तधावनमाधनं काष्ठादि, दद्यादित्यर्थः । एतत्तैलादिदानमनिषिद्ध तिथिविषयम् । निषिद्धतिथिषु तिलतैलप्रतिनिधित्वेनामलकोदकं दद्यात् । तथाच मार्कण्डेयः, "अहः षटम मुहूर्त्तषु गतेषु च यतान्* द्विजान। प्रत्येकं प्रेषयेत् प्रेव्यान् प्रदायामलकोदकम्"-दति ॥ अामलकोदकदानमण्यमावास्याव्यतिरिक्रविश्यम् । “धाचीफन्त - रमावास्थायां न स्नायात्" इति स्मृत्यन्तरे निषेधात् । तैलादिदाने विशेषो देवलेन दर्शिनः, तेलमुर्त्तनं स्नानं स्मानीयञ्च पृथग्विधम् ! ___ पात्रोदुम्बरेदद्या दैवदेविकपूर्वकम्” इति ।। औदुम्बर्ग ताम्रपात्रम् । यत्तु प्रचेतमोक्रम्, "श्राद्धभुग्यो नखामचंदनं न तु कारयेत्”-दति । तनिषिद्धतिथिविषयम् । श्राद्धदेश प्रकल्यानि द्रव्याणि पुराणऽभिहितानि, "उपमूलं मननान् कुशास्तत्रोपकल्पयेत् । । यवां स्तिलान वीहीः काम्यमापः शुद्ध्यै ममाहृताः ।। * गतेवध च तान्,-इति मु० । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy