________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३१०,या का
परापूरमाधवः ।
"क्रव्यादान शकुनीन्मोंस्तथा ग्रामनिवामिनः । अनिर्दिष्टांश्वेकशफारिटिभश्चैव वर्जयेत् ॥ कलम्बिकं नवं हम चक्राई ग्रामकुक्कुटम् । मारसं रजवालच्च दात्यूहं शुकमारिके ॥ प्रतुदान जालपादांश्च कोयष्टिनखविष्किरान्। निमज्जतश्च मत्स्यादान् शौनं वलरमेवच ।। वकञ्चैव वस्लाकाञ्च काकोलं खञ्जरीटकान् ।
मत्स्यादान् विवराहांश्च मत्स्यानेव च मशः” इति ॥ क्रव्यादाः शकुनयो ग्रघ्रादयः । ग्रामनिवामिनः शकुनयः पाराबतादयः । अनिर्दिष्टा अपरिज्ञातजातिविशेषा मृगपक्षिण: । एकशफा अश्वादयः। टिट्टिभः निष्ठुरशब्दभाषी पक्षिविशेषः । कलम्बिकश्चटकः । लवो जलकुकुटः। चक्राक्षश्चक्रवाकः । सारसः पुष्करातः । रज्जुवालकोरज्जवन्युच्छकः । दात्यूहः कालकण्टकः । प्रतुदः श्येनः । जालपादाः जालाकारपादाः । कोष्टिः पक्षिविशेषः । नखविकिराकोरादयः । निमज्जन्तोमस्यादा निमज्ज्य माम्यभक्षका: पक्षिविशेषाः । शौनं शुनोद्भवमामम् । वानरं शकमांमम् । काकोलो गिरिकाकः । खच्चरीट: खननः । मल्यादा अनिमज्जन्तो मत्स्यादा विवक्षिताः । विचराहाग्राम्यशूकराः । अत्र मत्स्यनिषेधो राजीवसिंहतुण्डकादिव्यतिरिक्तविषयः । अतएवोकन्तेनैव,
* बक्षकुट्टका,-इति मु०। + शूनायां भवं मांसम्, इति मु० ।
For Private And Personal