________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६
पराशरमाधवः।
[३०,धा का।
खकारी। रजको वस्त्ररागकारी। चेलधावो वस्त्र प्रचालकः । एषां कदादिमोमविक्रयिपर्यन्तानां त्रैवर्णिकानामन्नं न भोक्रव्यमित्यर्थः । यमोऽपि,
"चक्रोपजीवी गान्धवः कितवस्तस्करस्तथा। ध्वजो दारोपजीवी च शूट्राध्यापकयाजको ।
कुलालचित्रकर्मा च वाधुषो चर्मविक्रयो -इति । चक्रोपजीवी शकटोपजीवी । गान्धर्वा गायकः । ध्वजी मद्यविक्रयी । इतरे प्रमिद्धवाः । एते अभोज्याना इत्यर्थः । आपस्तम्बोऽपि,
"दावेवाश्रमिणौ भोज्यौ ब्रह्मचारी ग्टही तथा।
मुनेरन्नमभोज्य स्थात् सर्वेषां लिङ्गिनां तथा"-इति॥ मुनिशब्देन यतिवानप्रस्थौ ग्रहोते । लिङ्गिनः पाशुपतादयः । अङ्गिरात्रपि,
"षण्मासान यो हिजो भुत शूद्रस्यान्नं विहितम् ।
स तु जीवन भवेच्छूद्रो मृतः श्वा चाभिजायते" - इति । यत्तु सुमन्तुनोत्रम्,
"गोरमञ्चैव मश्च तैलं पिण्याकमेवच ।
अपूपान् भक्षयच्छूद्राद्यच्चान्यत्ययमा कृतम्”-दति ॥ यच्च विष्णुपुराणेऽभिहितम्,
मम्प्रोक्ष्य विप्रो ग्रहीयाच्छ्ट्रानं ग्रहमागतम्” इति । तदापदिषयम् । अतएव याज्ञवल्क्यः,
"अदत्तान्याग्रहीनस्व नानमद्यादनापदि"-दति । अग्निहीनः शुद्रः । मासेम्वपि यद्वज्यं तदाह मनुः,
For Private And Personal