SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। श्रा०का। "अपूपाश्च करम्भाश्च धानावटकसनवः । शाकं मांसमपकञ्च* सूपं कमरमेवच ।। यवागू: पायमञ्चैव यच्चान्यत्स्नेहसंयुतम् । सर्व पर्युषितं भोज्यं शुक्र चेत्परिवर्जयेत्”-दति ॥ देवलोऽपि, "भोज्यं प्राहुराहारं शुक्र पर्युषितञ्च यत् । अपूपा यवगोधमविकारा वटकादयः" इति ॥ वटका माषादि पिष्टमया प्रसिद्धाः। पुनरपूपग्रहणं ब्रीह्यादिपिष्ट विकारोपादानार्थम् । कृमरं घटतिलचूर्णमंयुतमोदनम् । अन्यदोदनादिकं स्नेहसंयुतं तेन दना वाऽभिधारितम् । एतत्मचं पर्युषितमाशक भोज्यम् । एकस्वरूपं वृहस्पतिनोक्रम्,_ "अत्यवं शुक्रमाख्यातं निन्दितं ब्रह्मवादिभिः" इति॥ अननमीषदखं वा यवस्तु कालान्तरेण वा द्रव्यान्तरसंसर्गण वाऽत्यवं भवति तछुक, न तु स्वभावतोऽत्यचम्। यदमिपक्कं मद्राचन्तरितं, तत्पर्युषितम् । शुक्रप्रतिषेधो दध्यादिव्यतिरिकविषयः । तदाह : "दधि भक्ष्यच शुक्नेषु सर्वश्च दधिसम्भवम् । जीवपक्की भक्ष्यं स्यात् मर्पियुकमिति स्थितिः" इति ॥ अननिकउमा सजी, तेन पक्कं शुक्र पर्युषितचापदि प्रचाचितं भोव्यम् । तदाह यमः,* मांसं मसूरन, इति मु । 1 तुवीसपक, इति सो० ना । | तुवीस, - इति सो० ना । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy