________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३०, ख०का० । ]
सम्प्रोक्ष्य हिरण्यस्पर्श वा भुञ्जीत । तथाच सुमन्तुः । " केशकीटचुत चोपहतं श्रभिराघ्रातं लेहितं वा श्रदधि पर्युषितं पुनः सि चण्डालाद्यवेक्षितं श्रभोज्यं अन्यत्र हिरण्योदकैः स्पष्ट्वा " - इति । चुतत्रचः चतवाग्जातो ध्वनिः । श्रपद्यपि श्रादिभिरवलीढं न भुञ्जीत । तथाच देवलः, -
"अवली श्रमार्जारध्वांतकुक्कुटमूषकः ।
भोजने नोपभुञ्जीत तदमेध्यं हि सर्व्वतः " - इति ॥
भविष्यपुराणेऽपि -
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
७१३
“सुरालशनसंस्पृष्टं पीयूषादिसमन्वितम् ।
संसर्गाद्दृष्यते तद्धि शूद्रोच्छिष्टवदाचरेत्” इति ॥ अत्रादिशब्देन कचाकादिदुष्टद्रव्यं परिग्टह्यते । स्मृत्यन्तरे व
न्तरमुक्तम्, -
"नापणीयं समश्रीयान्न द्विपक्कं न पर्युषितम् । घृतं वा यदि वा तैलं विप्रो नाद्यात् नखच्युतम् । यमस्तदाऽचि प्राह तुल्यं गोमांसभक्षणैः ॥ हस्तदत्ताश्च ये स्नेहा लवणव्यञ्जनानि च । दातारन्त्रोपतिष्ठन्ति भोक्ता भुञ्जीत किल्बिषम् ॥ एकेन पाणिना दत्तं शूद्रादत्तं न भक्षयेत्” इति । श्रापणस्थानप्रतिषेधोऽचापूपादिव्यतिरिक्तविषयः । तदाह शङ्खः,"अपूपाः सक्तवोधानास्तकं दधि घृतं मधु 1 एतत् पष्येषु भोक्तव्यं भाण्डले हि न चेद्भवेत् " - इति ॥ पर्युषितनिषेधोऽपि वटकादिव्यतिरिकविषयः । तदाह यमः,
90