________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्व ,पाका०]
पराशरमाधवः।
___११
"कण्डूरं श्वेतचन्ताकं कुम्भाण्डञ्च विवर्जयेत्” इति। कण्डराण्यारषायणी, तस्याः फलं कण्ड रम् । कुम्भबुधवद लं वृत्तालावुसदृशं कुम्भाण्डम् । भविष्य पुराणेऽपि,
"लानं ग्रञ्जनञ्चैव पलाण्डुकवकानि च।
वृन्ताकनालिकालावु जानीयाज्जातिदूषितम्” इति ॥ लशुनं श्वेतकन्दः पलाण्डुविशेषः,
"लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम् । परण्यश्च पलाण्डुश्च लतार्कश्च परारिका ।। ग्टननं पवनेष्टश्च पलाण्डोर्दश जातयः” इति सुश्रुतेनोकत्वात् । कवकं छत्राकम् । हारीतोऽपि । “न वटप्लहोडम्बरदधित्थनीपमातुलङ्गानि वा भक्षयेत्” इति । मनुरपि,
"लोहितान् वृक्षनिर्यासान् ब्रश्चनप्रभवांस्तथा।
शेतुं गव्यञ्च पीयूषं प्रयत्नेन विवर्जयेत्”-इति॥ लोहिता वृक्षनिर्यासा लाक्षादयः । लोहितग्रहणात् निर्यासत्वेऽपि पाटलश्वेतवाहिङ्गुकर्परादेरप्रतिषेधः। शेलुः श्लेष्मातकः । पीयूषोऽभिनवम्पयः। ब्रह्मपुराणे,
"तात्फेनं तान्मण्डं पीयूषमथ चागोः । न गुडं मरिचाकन्तु तथा पर्युषितं दधि ॥ दीर्ण तक्रमपेयञ्च नष्टवादु च फेनवत्” इति । तादुद्धत्य तत्फेनमात्रं न पेयम्। तादुद्धत्य मण्डं तदग्रञ्च न पेयम् । पार्द्रगोः प्रसवप्रमृत्यनिहत्तरजस्कायागोः पीयूषं न पेयम्। गुडं मरिचोपगतं पर्युषितं दधि च, दोर्ण स्फुटितं तकं
For Private And Personal