________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
थाका० ।
दिखिन्नं दिःपक्वम् (२) । परिदग्धमविदग्धम् । अग्रावलेहितं पूर्वमेवान्येनास्वादितम् । मथितं विलोलितं निर्जलं दधि । सिद्धा भक्षा श्रामलकादयः, प्रत्यक्षलवणेन मिश्रिताः । शङ्खोऽपि.
"कृष्णाजाजी विडच्चैव मीतपाकों तथैवच । वर्जयेन्नवणं सर्व तथा जम्बूफलानि च ॥
अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत्”-दति । कृष्णाजाजी कृष्णजीरकः। विडम्बिडालाख्यम्। लवणं कृतलवणम् । श्राद्धे कुष्माण्डादिनिषिद्धद्रव्योपादाने प्रत्यवायोऽस्ति । तथाच स्मृत्यन्तरम्,
"कुश्माण्डं महिषीक्षीरं आढक्योरानमःपाः । चणकाराजमाषाश्च प्रन्ति श्राद्धममंशयः । पिण्डाल कञ्च शुण्ठी च करमदीश्च नालिकाम् ।
कु'माण्डं बहवीजानि श्राद्धे दत्वा प्रयात्यधः" इति ॥ करमर्दः सुषेणः। बहुवीजानि वीजपूरादीनि । नित्यभोजने प्रतिषिद्धमपि श्राद्धे न देयम् । अतएवोक्तं षड्विंशन्मते,
"क्षीरादि महिषीवयं अभक्ष्यं यच्च कीर्तितम्" इति । नित्यभोजने वानि शाकानि पैठीन मिनोकानि । “न्तिाकनालिकापौतकुसुभारमन्तकाश्चेति भाकानामभक्ष्याच"-इति । पौतं पौतिका । वृन्ताकनिषेधस्तु श्वेतवृन्ताकविषयः। अतएव देवलः,
(१) दिपकं च तदेव, यत् सूपकारशास्त्रापेक्षितपाकनिष्पत्यनन्तरं शेत्यादिनिवृत्तये पुनः पाकानारयुक्तम्। न त्वर्द्धपाकानन्तरं तत्शास्त्रोक्तसम्भारणरूपपाकान्तरसिद्ध व्यञ्जनादि । अतीतार्थनिष्ठानिर्देशात् ।
For Private And Personal