________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७.9
पराशरमाधवः।
श्यामाका ।
सुगन्धिमत्स्यमांमञ्च कलाया: सर्वएवच । एवमादीनि वान्यानि स्वादूनि मधुराणि च ॥
नागरचात्र वै देयं दीर्घमूलकमेवच" इति। मृद्धीका द्राक्षा। अाम्रातकः कपोतनः । चव्यञ्चाविका । अक्षोट: शैलोद्भवः । कशेरु भद्रमुस्ता । कालेयकं दारुहरिद्रा। सुनिषक वितुन्नशाकम्। कटफलं श्रीपर्णिका । लकुचो लिकुचः । मोचं कदलीफलं । कर्कधर्वदरी। तिन्दुकः मितिमारकः । टङ्गाटकं अलजन्त्रिकण्टकम् । वृहतीफलं निदिग्धिकाफलम् । दीर्घमूलकन्तुण्डिकेरीफलम् । विल्वामलकादीनि प्रसिद्धानि । पालेवतपरूषकादीन्यप्रसिद्धानि। शङ्खोऽपि,
"आम्रान् पालेवतानिन्मृढीकां चयदाडिमम् । विदार्याश्च भचुण्डांश्च श्राद्धकालेऽपि दापयेत्। द्राक्षाम्मधुयुतां दद्यात् शकून शर्करया सह ॥
दद्याच्छ्राद्धे प्रयत्नेन टङ्गाटककशेलुकान्” इति । श्रादित्यपुराणेऽपि,
"मधूक रामठञ्चैव कर्पूरं मरिचं गुडम् ।
श्राद्धकर्मणि शस्तानि मैन्धवं त्रपुषं तथा"-इति ॥ अत्र विशेषो मार्कण्डेयेन दर्शितः,
"गोधूमैरिक्षुभिर्मुरैः क्षीणकैश्चणकरपि । श्राद्धेषु दत्तैः प्रीयन्ते मासमेकं पितामहाः ॥ विदार्याश्च भचूडैश्च बिस: रङ्गाटकैस्तथा। केचुकैश्च तथा कन्दैः कर्कन्धुवदरैरपि ॥ पालेवतैरातुकैश्चाप्यातोटः पनसैस्तथा।
For Private And Personal