________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्मा
का
पराशरमाधवः।
यवविशेषाः। मधुलिका धान्यविशेषः। कृष्णा: स्थलजाः कृष्णवर्णनीहयः। लोहा रक्तशालयः । मार्कण्डेयोऽपि,
“यवत्रीहिमगोधमाः तिलमुगाः समर्षपाः। प्रियङ्गवः कोविदारः निष्पावा (१)श्चात्र शोभनाः" इति। अत्र गोधूमानामावश्यकत्वमत्रिणोत्रम्,
"अगोधूमञ्च यच्छ्राद्धं कृतमप्यकृतं भवेत्”-इति॥ वायुपुराणेऽपि,
"विल्वामलकमृद्दीकापनसाम्रातदाडिमम्। चव्यम्पालेवताचोटखजूराणं फलानि च(९) । कशेरुकोविदारथ तालकन्दस्तथा विसम् । कालेयं कालशाकञ्च सुनिषक सुवर्चला ।। कट्फलं किशिनी(२) द्राक्षा लकुचं मोचमेवच । कवन्धूग्रीवकं चारु तिन्दकं मधुमाइयम् ॥ वैकङ्कतं नालिकरं श्टगाटकपरूषकम् । पिप्पली मरिचञ्चैव पटोलं वृहतीफलम् ॥
निष्याता,-इति ना। + सुनिष्पन्नं,-इति पाठान्तरम् ।
(१) निष्याधः शिम्बीसदृशोदक्षिणापथे प्रसिद्धइति कल्पतरुः । (२) पालेवतः काश्मीरके उ इति प्रसिद्धइति श्राइचिन्तामणिः। प्रा
चीनामलकइति प्रकाशकारः । (३) किग्निी अनरसा द्राक्षेति लल्मीधरः। हलायुधेन तु किदिनी
जलजम्बूरिति व्याख्यातम् ।
For Private And Personal