SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्मा का पराशरमाधवः। यवविशेषाः। मधुलिका धान्यविशेषः। कृष्णा: स्थलजाः कृष्णवर्णनीहयः। लोहा रक्तशालयः । मार्कण्डेयोऽपि, “यवत्रीहिमगोधमाः तिलमुगाः समर्षपाः। प्रियङ्गवः कोविदारः निष्पावा (१)श्चात्र शोभनाः" इति। अत्र गोधूमानामावश्यकत्वमत्रिणोत्रम्, "अगोधूमञ्च यच्छ्राद्धं कृतमप्यकृतं भवेत्”-इति॥ वायुपुराणेऽपि, "विल्वामलकमृद्दीकापनसाम्रातदाडिमम्। चव्यम्पालेवताचोटखजूराणं फलानि च(९) । कशेरुकोविदारथ तालकन्दस्तथा विसम् । कालेयं कालशाकञ्च सुनिषक सुवर्चला ।। कट्फलं किशिनी(२) द्राक्षा लकुचं मोचमेवच । कवन्धूग्रीवकं चारु तिन्दकं मधुमाइयम् ॥ वैकङ्कतं नालिकरं श्टगाटकपरूषकम् । पिप्पली मरिचञ्चैव पटोलं वृहतीफलम् ॥ निष्याता,-इति ना। + सुनिष्पन्नं,-इति पाठान्तरम् । (१) निष्याधः शिम्बीसदृशोदक्षिणापथे प्रसिद्धइति कल्पतरुः । (२) पालेवतः काश्मीरके उ इति प्रसिद्धइति श्राइचिन्तामणिः। प्रा चीनामलकइति प्रकाशकारः । (३) किग्निी अनरसा द्राक्षेति लल्मीधरः। हलायुधेन तु किदिनी जलजम्बूरिति व्याख्यातम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy