________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
००२
पराशरमाधवः ।
[३षा,था.का।
गौतमः । “मद्यः श्राद्धी शूद्रातल्पगतस्तत्पुरीषे मासं नयेत पिढन्" इति। श्राद्धी श्राद्धका मद्यस्तत्क्षणमारभ्येत्यर्थः । मनुः,
"आमन्त्रितस्तु यः श्राद्धे षल्या मह मोदते ।
दातुर्यदुष्कृतं किञ्चित् तत्मा प्रतिपद्यते"-दति ॥ यमः,
"आमन्त्रितस्तु यः श्राद्धे अध्वानं प्रतिपद्यते ।
भवन्ति पितरस्तस्य तन्मांसं पांरभोजनाः" इति ॥ श्राद्धदिनकृत्यं प्रचेतमा दर्शितम्,
"श्राद्धभुक् प्रातरुत्थाय प्रकुर्याइन्तधावनम् ।
श्राद्धकती तु कुर्वीत न दन्तधावनं बुध" इति ॥ देवलोऽपि,
"तथैव यन्त्रितो दाता प्रातः स्नात्वा महाम्बरः । प्रारभेत नवैः पात्रैरबारम्भ खवान्धवैः ॥ तिलानवकिरेत्तत्र सर्वतो बन्धयेदजान्। असुरापहतं सर्व तिलैः ध्यत्यजेन च ॥ ततोऽन्नं बहुसंस्कार नैकभाजनभावत् ।
चोष्पयेपसमृद्धश्च यथाशकि प्रकल्पयेत्” इति ॥ पत्र द्रव्याणि प्रचेताबाह,
"कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः । महायवा श्रीहियवास्तथैवच मधूलिकाः ।।
कृष्णाः श्वेताश्च लोहाच ग्राह्याः स्युः श्राद्धकर्मणि" इति। यवाः मितशूका: शालयः कलमाद्याः। महायवा ब्रीहियवाश्च
For Private And Personal