SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ००२ पराशरमाधवः । [३षा,था.का। गौतमः । “मद्यः श्राद्धी शूद्रातल्पगतस्तत्पुरीषे मासं नयेत पिढन्" इति। श्राद्धी श्राद्धका मद्यस्तत्क्षणमारभ्येत्यर्थः । मनुः, "आमन्त्रितस्तु यः श्राद्धे षल्या मह मोदते । दातुर्यदुष्कृतं किञ्चित् तत्मा प्रतिपद्यते"-दति ॥ यमः, "आमन्त्रितस्तु यः श्राद्धे अध्वानं प्रतिपद्यते । भवन्ति पितरस्तस्य तन्मांसं पांरभोजनाः" इति ॥ श्राद्धदिनकृत्यं प्रचेतमा दर्शितम्, "श्राद्धभुक् प्रातरुत्थाय प्रकुर्याइन्तधावनम् । श्राद्धकती तु कुर्वीत न दन्तधावनं बुध" इति ॥ देवलोऽपि, "तथैव यन्त्रितो दाता प्रातः स्नात्वा महाम्बरः । प्रारभेत नवैः पात्रैरबारम्भ खवान्धवैः ॥ तिलानवकिरेत्तत्र सर्वतो बन्धयेदजान्। असुरापहतं सर्व तिलैः ध्यत्यजेन च ॥ ततोऽन्नं बहुसंस्कार नैकभाजनभावत् । चोष्पयेपसमृद्धश्च यथाशकि प्रकल्पयेत्” इति ॥ पत्र द्रव्याणि प्रचेताबाह, "कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः । महायवा श्रीहियवास्तथैवच मधूलिकाः ।। कृष्णाः श्वेताश्च लोहाच ग्राह्याः स्युः श्राद्धकर्मणि" इति। यवाः मितशूका: शालयः कलमाद्याः। महायवा ब्रीहियवाश्च For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy