________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३खा,पाका
पराशरमाधवः ।
७०५
काकोल्यः चीरकाकोल्यः तथा पिण्डालकः भैः । लाजाभिश्च मलाभिश्च वपुषारचिटैिः। सर्षपाराजशाकाभ्यामिङ्गदैराजजम्बुभिः॥ प्रियालामलकैर्मुख्यैः पङ्गभिश्च तिलम्बकैः । वेत्राङ्कुरैस्तालकन्दैश्चक्रिकाचीरिकावः ॥ मात्रैः समोचेलकुचैस्तथा वै वीजपूरकैः। मुनातकैः पद्मपलैर्भक्ष्यभोज्यः सुसंस्कृतैः । रागपाडवचोव्यैश्च त्रिजातकसमन्वितैः ।
दत्तैस्तु मासं प्रीयन्ते श्राद्धेषु पितरो नृणाम्”-इति॥ विदारी कृष्णवर्णभूकुमाण्डफलम्। केचुकः कचूराख्यशाकम् । कन्दः शूरणः। उवातुः खादुकर्कटी। चिर्भिस्तिककर्कटी। सर्षपेति दीर्घः छान्दमः । राजशाकं कृष्णमर्षपः। इङ्गदः तापमतरुः। प्रियालाराजादनम्। चक्रिका चिचा। चीरिका फलाध्यक्षम् । रागपाडवाः पानविशेषाः । विजातकं लवङ्गलागन्धपत्राणि । मस्यपुराणेऽपि,
"अन्नन्तु सदधित्तीरं गोतं मकराऽन्वितम् ।
मासं प्रीणाति सर्वान् वै पिहनित्याह केशवः"-दूति ॥ मनुरपि,
"तिलैोहियवैमारनिर्मलफलेन वा। दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणाम् ॥ द्वौ मासौ मस्यमांसेन चीन्मामान् हारिणेन तु । आरभेणाथ चतुरः शाकुनेनेह पञ्च वै॥
89
For Private And Personal